________________
RAARRAYARIHAR
I
सा
16
दूषणनिरूपणम् ।
प्रमाणमीमांसा । प्रमाणस्यानुपदर्शनाद्भवतो न तु वीप्सासरूवधारणपदानामप्रयोगात , सत्स्वपि सेष्वसति प्रमाणे तयोरसिद्धेरिति । साध्यविकलसाधन विकलोमयविकलाः, सन्दिग्धसाध्यान्वयसन्दिग्धसाधनान्वयसन्दिग्धोभयान्वयाः, विपरीतान्धयः, अप्रदर्शितान्वयश्चेत्यष्टौ साधर्म्यदृष्टान्ताभासाः । साध्याव्याससाधनाच्यावतोभयाच्यावृत्ताः, सन्दिग्धसाध्यव्यावृत्तिसन्दिग्धसाधनच्यावृत्तिसन्दिग्धोभयच्यावृत्तयः, विपरीसध्यतिरेकः, अप्रदर्शितव्य- 5 तिरेकश्वेत्यशावेव वैचर्यदृष्टान्ताभासा भवन्ति ।।
५९. नन्वनन्ययाव्यतिरेकावपि कैश्चिद् दृष्टान्ताभासायुक्तो, यथा रागादिमानयं वचनात् । अत्र साधर्म्यदृष्टान्ते आत्मनि रागवचनयोः सत्यपि साहित्ये, वैधHदृष्टान्ते चोपलखण्डे सत्यामपि सह निवृत्तौ प्रतिवन्धाभावेनान्वयव्यतिरेकयोरभाव इत्यनन्वयाव्यतिरेको । तौ कस्मादिह नोक्तौ १ । उच्यते-ताभ्यां पूर्वे न भियन्त इति साध- 10 यंवैधाभ्यां प्रत्येकमष्टावेव दृष्टान्ताभासा भवन्ति । यदाहुः--
"लिङ्गस्यानन्धया अष्टावष्टायव्यतिकिणः ।
नान्यथानुपपन्नत्यं कथंचित् ख्यापयन्त्यमी ॥” इति ॥२७॥ $ ६०, अवसितं परार्थानुमानमिदानी तन्त्रान्तरीयकं दूषणं लक्षयति
साधनदोषोद्भावनं दूषणम् ॥२८॥ ६१. 'साधनस्य' पसर्थानुमानस्य ये असिद्धविरुद्धादयो 'दोषाः पूर्वमुक्तास्तेपामुद्भाव्यते प्रकाश्यतेऽनेनेति 'उद्भावनम्' साधनदोपोद्भावकं वचनं 'दूषणम्' । उत्तरत्राभूतग्रहणादिह भूतदोषोद्भावना दूषणेति सिद्धम् ।।२८॥ $ ६२. दूषणलक्षणे दुषणाभासलक्षणं सुनानमेव मेदप्रतिपादनार्थ तु तल्लक्षणमाह--
अभूतदोषोद्भावनानि दूषणाभासा जात्युत्तराणि ॥२९॥ 20 ॥ ६३. अविद्यमानानां साधनदोषाणां प्रतिपादनान्यदूषणान्यपि दूषणवदामासमानानि 'दूषणामासाः' । तानि च 'जात्युत्तराणि। जातिशब्दः सादृश्यवचनः । उत्तरसदृशानि जात्युत्तराणि उत्तरस्थानप्रयुक्तत्वात् । उत्तरमशानि जात्युत्तराणि । जात्या सादृश्येनोत्तराणि जात्युत्तराणि । तानि च सम्यग्घेतो हेत्वाभासे वा वादिना प्रयुक्ते झटिति तोपतचाप्रतिभासे हेतुप्रतिबिम्बनमायाणि प्रत्यवस्थानान्यनन्तत्वात्परिमख्यातुं न 25 शक्यन्ते, तथाप्यक्षपादर्शितदिशा साधयादिप्रत्यवस्थानभेदेन साधर्म्यवैधयोंरकर्षापकर्षवर्ध्यावर्ण्यविकल्पमाध्यप्रात्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्व - पित्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमरूपतया चतुर्विंशतिरुपदयन्ते।
१ च्याप्तिग्राहकस्य कहाख्यस्य । २ यत् यत् कृतकम्। ३ यत्कृतकं तत्सर्वम् । ४ यत् ऋतक सदनित्यमेव । ५ अन्वयध्यतिरेकयोः । ६-कलमन्दिर-हे।। ७ तादात्म्यतदुत्पत्तिलक्षणसम्बम्धाभावेना भूतादोष.....-डे ०। ९ संझाशब्दोऽयम् । १..कार्यसरूपता ।
NEETINHANNEL
misasurthi