________________
elasannaissessines
RNAMORORSECOROYALYAGDXXAdvayXXIPRINTOXOWYNAVNAYatrimonymTRAM
Nokiassetmletessolut
-13050000N
आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू.. २९. ६६४. तत्र साधर्म्यण प्रत्यवस्थानं साधर्म्यसमा जातिः । यथा अनित्यः शब्दः कृतकत्वात् घटवदिति प्रयोगे कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानम्--नित्यः शब्दो निरवयवत्वादाकाशवत् । न चास्ति विशेषहेतुर्घटसाक्षात् कृतकत्वादनित्यः शब्दो न पुन
राकाशसाधयामिरवयवत्वामित्य इति १ | चैधर्येण प्रत्यवस्थानं वैधय॑समा जातिः । 5 यथा अनित्यः शब्दः कृतकत्वादित्यत्रैव प्रयोगे स एव प्रतिहेतु(धर्येण प्रयुज्यते-- नित्यः शब्दो निरवयवत्वात् , अनित्यं हि सावंयवं दृष्टं घटादीति । न चास्ति विशेषहेतुर्घटसाधयत्कृितकत्वादनित्यः शब्दो न पुनस्तद्वैधानिरवयवत्वामित्य इति २ । उत्कपोषकषोभ्यां प्रत्यवस्थानमुत्कोपकर्षसमे जाती। तत्रैव प्रयोगे दृष्टान्तधर्म कश्चित्
साध्यधर्मिण्यापादयन्नुत्कर्षसमां जातिं प्रयुङ्क्ते-यदि घटवत् कृतकत्वादनित्यः शब्दो 10 घटवदेव मृतॊऽपि भवतु । न चेन्मृतो घटबदनित्योऽपि मा भूदिति शब्दे धर्मान्तरो
त्कर्षमापादयति ३। अपकर्षस्तु घटः कृतका सम्बश्रावणो दृष्ट एवं शब्दोप्यस्तु । नो चेद् घटबदनित्योऽपि माभूदिति शब्दे श्रावणवधर्ममपकर्षतीति ४ । वावाभ्यां प्रत्यवस्थानं वावर्ण्यसमे जाती । ख्यापनीयो वर्ण्यस्तविपरीतोऽवण्यः । सावता
वण्यावण्यों साध्यदृष्टान्तधर्मो विपर्यस्यन् वावर्ण्यसमे जाती प्रयुङ्क्ते-यथाविधः 15 शब्दधर्मः कृतकवादिन तादृग्घटधर्मो यादृग्घटधर्मो न ताक् शब्दधर्म इति ५-६ ।
धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः । यथा कृतकं किश्चिन्मृदु दृष्टं राङ्कवशय्यादि, किश्चित्कठिनं कुठारादि, एवं कृतकं किश्चिदनित्यं भविष्यति घटादि किञ्चि नित्यं शब्दादीति ७ । साध्यसाम्यापादनेन प्रत्यवस्थान साध्यसमा जातिः । यथा-यदि
यथा घटस्तथा शब्दः, प्राप्तं नहि यथा शब्दस्तथा घट इति । शब्दश्च साध्य इति घटोऽपि 20 साध्यो भवतु । ततश न साध्यः साध्यस्य दृष्टान्तः स्यात् । न चेदेवं तथापि वैलक्षण्यात्सुतरामदृष्टान्त इति ८ । प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थान प्राप्त्यप्राप्तिसमे जाती। यथा यदेतत् कृतकत्वं त्वया साधनमुपन्यस्तं तत्कि प्राप्य साधयत्यप्राप्य वा प्राप्य चेत् । द्वयोर्विधमानयोरेव प्राप्तिर्भवति, न सदसतोरिति । द्वयोश्च सन्चात् किं कस्य साध्यं साधनं या१९। अप्राप्य तु साधनत्वमयुक्तमतिप्रसङ्गादिति १० । अतिप्रसङ्गापादनेन प्रत्ययस्थानं 25 प्रसङ्गसमा जातिः। यथा यद्यनित्यत्वे कृतकत्वं साधनं कृतकत्व इदानीं किं साधनम् ।
तत्साधनेऽपि किं साधनमिति ? ११ प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः। यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् घटवदित्युक्ते जातिवाद्याह-यथा घटः प्रयलानन्तरीयकोऽनित्यो दृष्ट एवं प्रतिदृष्टान्त आकाशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टम् , पखननप्रयत्नानन्तरमुपलम्भादिति । न चेदमनैकान्तिकत्वोडावनम् , भङ्गथन्तरेण प्रत्य
१ जेनः उत्तरं ते निरवयवयं प्रक्षासिद्ध साधनबिकलश्च दृष्टान्तः, ज्ञानेनानेकान्तिकोऽपि । २ अत्रापि ज्ञानेनाकान्तिकः । ३ साश्यधर्मदृष्टान्तधर्मयोवैधमापादयन् । ४ीन साध्वधर्भक सान्तस्यावर्यभूतस्य समस्यापने न दृष्टान्त स्थायिति वयसमा जातिः । ५ अवार्यरूपरष्टास्ताअष्टम्भेन साधनस्थाऽवयरूपत्वमायातमित्यवश्यसमा जातिः। ६याटक बघ...मु...पा. 1