________________
15
५८
५४. तथा
वचनाद्रागे रागान्मरणधर्मकिञ्चिज्ज्ञत्वयोः सन्दिग्धसाध्याद्यन्वयव्यतिरेका रथ्यापुरुषादयः ॥ २५ ॥
५५. सन्दिग्धसाध्यसाधनोभयान्वयाः सन्दिग्धसाध्यसाधनोभयव्यतिरेकाच त्रय6 वयो भासा भवन्ति । के इत्याह - रथ्यापुरुषादयः' । कस्मिन् साध्ये १ । 'रागे' 'मरणधर्म किञ्चिज्जेत्वयोः' च । कस्मादित्याह - 'वचनात् ' 'रागात्' च । तत्र सन्दिग्ध
धर्मान्वयो यथा विवक्षितः पुरुषविशेषो रागी वचनाद रध्यापुरुषवत् । सन्दिग्धसाधर्मावयो यथा मरणधर्माऽयं रागात् रथ्यापुरुषवत् । सन्दिग्धोभयधर्मान्वय यथा किञ्चिज्ञोऽयं रागात् रथ्यापुरुषवदिति । एषु परचेतोवृत्तीनां दुरधिगमत्वेन साथ10 ते रयापुरुषे रागकिञ्चिज्ज्ञत्वयोः सवं सन्दिग्धम् । तथा सन्दिग्धसाध्यव्यतिरेको यथा रागी वचनात् रथ्यापुरुषवत् । सन्दिग्धसाधनव्यतिरेको यथा मरणेघर्माsयं रागात् रथ्यापुरुषवत् । सन्दिग्धोभयव्यतिरेको यथा किञ्चिज्ज्ञोऽयं रागात् रथ्यापुरुषवत् । एवं पूर्ववत् परचेतोरन्ययत्वाद्वैधर्म्यदृष्टान्ते रथ्यापुरुषे रागकिञ्चिज्यत्वयोरसवं सन्दिग्धमिति ।। २५ ।।
६५६. तथा
आचार्यश्री हेमचन्ट्रविरचिता [अ० २ ० १ सू० २५-२९.
25
विपरीतान्वयव्यतिरेकौ ॥ २६ ॥
६५७. 'विपरीतान्वयः ' 'विपरीतव्यतिरेकः' च दान्ताभासौ भवतः । तत्र विपरीतान्त्रयो यथा यत् कृतकं तदनित्यमिति वक्तव्ये यदनित्यं तत् कृतकं यथा घट score | fariaoratsो यथा अनित्यत्वाभावे न भवत्येव कृतकत्वमिति वक्तव्ये 20 कृतकत्वाभावे न भवत्येवानित्यत्वं यथाकाश इत्याह । साधनधर्मानुत्रादेन साध्यधर्मस्य विधानमित्यन्वयः । साध्यधर्मव्यावृत्यनुवादेन साधन धर्मव्याधृतिविधानमिति व्यतिरेकः । तयोरन्यथामा विपरीतत्वम् । यदाह-
"साध्यानुवादालिङ्गस्य विपरीतान्यो विधिः ।
स्वभावे Ferirध्यं व्यतिरेकविपर्यये ॥” इति ॥ २६ ॥
अप्रदर्शितान्वयव्यतिरेकौ ॥ २७ ॥
१५८. 'अप्रदर्शितान्वयः' 'अप्रदर्शितव्यतिरेकः च दृष्टान्ताभासौ । एतौ च
१-० धर्मत्यकि०डे० । २ साध्ययोः । ३ यथासंख्येन । ४ यो यो रागी न भवति स स वापि न भवति । रथ्यानरे harse प्रकारेण मूर्तरवादिना वचनाभावे निश्विते रागित्वं सन्दिते । ५ मरणापवादिनं साख्यं प्रति जैनो दक्ति । ६ प्रयोगेषु । ॐ भावो वि०-०८-०न्वये वि०ता० ६ कथयति । १००पर्यय इ०-० ।