________________
Antidian
R
IMARE
Desasuwan
दृष्टान्ताभासनिरूपणम् । ] प्रमाणमीमांसा पक्षसपक्षव्यापको विपक्षकदेशवृत्तिर्यथा गौरयं विषाणित्वात् । पक्षविपक्षव्यापक सपक्षैकदेशतिर्यथा नायं गौः विषाणित्वात् । पक्षन्यापकः सपक्षविपक्षकदेशवृत्चिर्यथा अनित्यः शब्दाः प्रत्यक्षत्वात् । पक्षकदेशवृत्तिः सपक्षविपक्षव्यापको यथा न द्रव्याण्याकाशकालदिगात्ममनांसि क्षणिकविशेषगुणरहितत्वात् । पक्षविपक्षकदेशवृत्तिः सपक्षव्यापी यथा न द्रव्याणि दिकालमनांसि अमूर्तत्वात् । पक्षसपक्षैकदेशतिविपक्षव्यापी यथा 5 द्रव्याणि दिकालमनांसि अमूर्तत्वात् । पक्षत्रयैकदेशत्तिर्यथा अनित्या पृथ्वी प्रत्यक्षत्वादिति ॥ २१ ॥ . ४९. उदाहरणदोषानाह
__ साधर्म्यवैधाभ्यामष्टावष्टौ दृष्टान्ताभासाः ॥२२॥
६५०, परार्थानुमानप्रस्तावादुदाहरणदोषा एवैते दृष्टान्तप्रभवत्वात् तु दृष्टान्तदोषा 10 इत्युच्यन्ते । दृष्टान्तस्य नसायंवैधर्मादेन द्विविधल्या प्रकार अधावष्टौ' दृष्टान्तबदामासमानाः 'दृष्टान्ताभासाः' भवन्ति ।। २२ ।।। ५१, तानेवोदाहरति विभजति चअमूर्तत्वेन नित्ये शब्दे साध्ये कर्म-परमाणु-घटाः
साध्यसाधनोभयविकलाः ॥२३॥ ___15 ६५२. नित्यः शब्दः अमूर्तत्वादित्यस्मिन् प्रयोगे कर्मादयो यथासङ्ख्यं साध्यादिविकलाः । तत्र कर्मवदिति साध्यविकला, अनित्यत्वात् फर्मणः । परमाणुवदिति साधनविकला, मूर्तत्वात् परमाणूनाम् । घटवदिति साध्यसाधनोभयविकला, अनित्यत्वान्मूर्तत्वाच्च घटस्येति । इति श्रेयः साधर्म्यदृष्टान्ताभासाः ॥२३॥
वैधम्र्येण परमाणुकर्माकाशाः साध्याद्यव्यतिरेकिणः ॥ २४ ॥ 20
५३. नित्यः शब्दः अमूर्तत्वादित्यस्मिन्नेत्र प्रयोगे 'परमाणुकर्माकाशा साध्यसाधनोभयाव्यतिरेकिणो दृष्टान्ताभासा भवन्ति । यन्नित्यं न भवति तदमूर्तमपि न भवति यथा परमाणुरिति साध्याच्यतिरेकी, नित्यत्वात् परमाणूनाम् । यथा कर्मति साधनाच्यावृत्तः, अमूर्तत्वात् कर्मणः । यथाकाशमित्युभयाव्यावृत्ता, नित्यत्वादमूर्तत्वाचाकाशस्येति प्रय एवं वैधर्म्यदृष्टान्ताभासाः ॥ २४ ॥
25
HTHHTHHTHIM
१ अश्वादौ विधाणितं नास्ति महिषादौ त्वस्ति इति विपक्षकदेशवृतित्वम् । २ गवत्वात् । ३ अर्ज दृष्ट्वा वति । महिषादावस्ति अश्वादौ तु नास्ति । ५ व्यणुकादि में प्रत्यक्षं बटादिकं तु प्रत्यक्षम् । ५ नित्यं सामान्य प्रत्यक्षमाकाशे तु न । ६ आत्माकाशौ सुखशब्दाधिक्षणिकविशेषगुणयुक्ती, [ विवक्षाः ] पृथिव्यादयः । भुवो गन्धः स्मघा स्नेहोऽक्षणिकविशेषगुणौ। ७ आकाशोऽमूर्तः पृथिवी मूर्ता । परमाणुरूपा पृथिवीन प्रस्थना कार्यरूपा तु प्रति पक्षक देशः ], अजोषणुकेच सपक्षेषु प्रत्यक्षत्वाभावः, नित्येषु सामान्यादिषु प्रत्यक्षत्वम् , खेतुन । ९ अयोऽपि सामु-पा।