________________
आचार्यश्रीमचन्द्रविरचिता [अ० २, आ० १ सू० १-२४.
६४५. 'विपरीतः' यथोक्ताद्विपर्यस्तो 'नियमः' अविनाभावो यस्य स तथा तस्यैवोपदर्शनम् 'अन्यथैवोपपद्यमानः' इति । यथा नित्यः शब्दः कार्यत्वात्, परार्थाश्रक्षुरादयः सातत्वाच्छ्यनाशनाद्यङ्गत्वादित्यत्रा संहतपारार्थ्ये साध्ये चक्षुरादीनां संहतत्वं विरुद्धम् । बुद्धिमत्पूर्वकं क्षित्यादि कार्यत्वादित्यवाशरीरसर्वज्ञकर्तृपूर्वकत्वे साध्ये कार्यत्वं विरुद्ध5 साधनाद्विरुद्धम् ।
५६
४६. अनेन येऽन्यैरन्ये विरुद्धा उदाहृतास्तेऽपि सङ्गृहीताः । यथा सति सपक्षे aare भेदाः । पक्षविपक्षव्यापको यथा नित्यः शब्दः कार्यत्वात् । पक्षव्यापको विपक्षैकदेशवृत्तिर्यथा नित्यः शब्दः सामान्यवन्त्वे सत्यस्मदादिवाह्येन्द्रियग्राह्यत्वात् । पचै - कदेशतिर्विपक्षव्यापको यथा नित्या पृथ्वी कृतकत्वात् । पक्षविपक्षैकदेशषृत्तिर्यथा 10 नित्यः शब्दः प्रयत्नानन्तरीयकत्वात् । असति सपक्षे चत्वारो विरुद्धाः । पक्षविपैचarrest यथा आकाशविशेषगुणः शब्दः प्रमेयत्वात् । पक्षव्यापको विपक्षैकदेशवृत्तिर्यथा आकाशविशेषगुणः शब्दो बाह्येन्द्रियग्राह्मत्वात् । पक्षैकदेशवृत्तिर्विपक्षव्यापको यथा आकाश विशेषगुणः शब्दोऽपैदात्मकत्वात् । पक्षविपक्षैकदेशवृत्तिर्यथा आकाशविशेषगुणः शब्दः प्रयत्नानन्तरीयकत्वात् । एषु च चतुर्षु विरुद्धता, पक्षैकदेशवृत्तिषु चतुर्षु पुनर15 सिद्धेता विरुर्द्धता चेत्युभयसमावेश इति ।। २० ।।
६४७, अनैकान्तिकस्य लक्षणमाहनियमस्यासिद्धौ सन्देहे वाऽन्यथाप्युपपद्यमानोऽनैकान्तिकः ॥२१॥
४८. 'नियेमः' अविनाभावस्तस्य 'असिद्धौ' 'अनैकान्तिकः' यथा अनित्यः शब्दः प्रमेयत्वात्, प्रमेयत्वं नित्येऽप्याकाशादावस्तीति । सन्देहे यथा असर्वशः कश्विद् रागादिमान् 20 वा वक्तृत्वात् । स्वभावविप्रकृष्टाभ्यां हि सर्वज्ञत्ववीतरागत्वाभ्यां न वक्तृत्वस्य विरोधः सिद्धः, न च रागादिकार्य वचनमिति सन्दिग्धोऽन्ययः । ये चान्येऽन्यैरनैकान्तिकमेदा उदाहृतास्त उक्तलक्षण एवान्तर्भवन्ति । पक्षत्रयच्यापको यथा अनित्यः शब्दः प्रमेयत्वात्
१ साप्याविनाभावलक्षणात्। २ साध्यविरुद्धेनाविनाभावात् । ३ आत्मार्थाः । ४०नासना० ० । ५सङ्घातत्वम् । ६ पद साधकत्वादस्य । ७ कार्य हि पक्षे शब्दे विपक्षे चानित्ये घटादी दृष्टम् । # अनित्येषु घटादिषु हेतुरस्ति द्वराणुकादिषु सुखदुःखादिषु नास्ति इति । & परमाणुरूपाय geori कृतकत्वं नास्ति कार्यरूपायां अस्ति इति पकदेशखिता । १० देशशब्दो ( दे )प्रयत्नानन्तरीrajagति प्रयक्षानन्तरीयकत्वं नास्ति इति पचैकदेशः । ११ शब्दमन्तरेणान्यस्य विशेषगुणस्याSसम्भवात् सपक्षाभावः १२ संयोगादयः सामान्यगुणाः । आकाशसंयोगादिधु बांधेन्द्रियमात्वमस्ति न महस्वादिषु । १३ मेघादिध्वनी नागपदात्मकत्वमिति पञ्चैकदेशवसिता, संयोगादिषु averseda | १४ विपक्षेप्रमानन्तरीयकत्वमस्ति महत्वे तु नास्ति । १५ पकदेशे विद्यमानत्वात् । १६ ता वेत्यु ता. १७० मादेश - ता० । १८ न केवलं सान्ये सति साध्यं विनापित्यापरर्थः (विनापि इत्यपेरर्थः ) १६० येन सह २० प्रमाणपरिच्छेद्यत्वात् ।