________________
shivinitiatekura
5-
ATERIEa
ANTARAMAMACHA
R
हेत्वाभासस्य निरूपणम् 1] प्रमाणमीमांसा । लतामिसिद्धावुपदिश्यमाना, यथा चात्मनः सिद्धावपि सर्वगतत्वे साध्ये सर्वत्रोपलभ्यमौनगुणत्वम्, प्रमाणाभावादिति ॥ १७ ।। ६४०. असिद्धप्रभेदानाह
वादिप्रतिवाद्युभयभेदाच्चैतनेदः ॥ १८ ॥ ४१. 'वादी पूर्वपक्षस्थितः 'प्रतिवादी' उत्तरपक्षस्थितः उभय द्वायेव वादिप्रतिवा- 5 दिनौ । त दादसिद्धस्य 'मेद' । तत्र वासिद्धो यथा परिणामी शब्द उत्पसिमस्यात् । अयं साड्यस्य स्वयं वादिनोऽसिद्धः, तन्मते उत्पत्तिमत्वस्थानभ्युपेतत्वात् , नासदुत्पयते नापि सद्विनश्यत्युत्पादविनाशयोराविर्भावतिरोभावरूपत्वादिति तसिद्धान्तात् । वेतनास्तरवः सर्वत्वगपहरणे मरणात् । अत्र मरणं विज्ञानेन्द्रियायुनिरोधलक्षणं तरुषु बौद्धस्य प्रतिवादिनोऽसिद्धम् । उभयासिद्धस्तु चाक्षुषत्वमुक्तमेव । एवं सन्दिग्धासिद्धी- 16 ऽपि वादिप्रतिवाद्युभयभेदात् त्रिविधो बोद्धव्यः ।। १८ ॥
६४२, नन्वन्येऽपि विशेष्यासिद्धादयो हेत्वाभामाः कैश्चिदिश्यन्ते ते कस्मामोक्ता इत्याह--
विशेष्यासिधादीमावान्तषिः ॥ १९॥ ६४३. 'एम्वेव' वादिप्रतिबाधुमयासिद्धेष्वेव । तत्र विशेष्यासिद्धादय उदाहियन्ते । 15 विशेष्यासिद्धो यथा अनित्यः शब्दः सामान्यवरचे सति चाक्षुषत्वात् । विशेषणासिद्धो यथा अनित्यः शब्दश्राक्षुषत्वे सति सामान्यविशेषवस्वात् । भागासिद्धो यथा अनित्यः शब्दः प्रयनानन्तरीयकत्वात् । आश्रयासिद्धो यथा अस्ति प्रधान विधपरिणामित्वात् । आश्रयैकदेशासिद्धी यथा नित्याः प्रधानपुरुषेश्वराः अकृतकत्वात् । व्यर्थविशेष्यासिद्धो यथा अनित्यः शब्दः कृतकत्वे सति सामान्यवश्वात् । व्यर्थविशेषणासिद्धो यथा अनित्यः 20 शब्दः सामान्यवस्वे सति कृतकस्वात् । सन्दिग्धविशेष्यासिद्धो यथा अद्यापि रागादियुक्तः कपिलः पुरुषत्वे सत्यवान्यनुत्पमतत्त्वज्ञानत्वात् । सन्दिग्धविशेषणासिद्धो यथा अद्यापि रागादियुक्तः कपिला सर्वदा तवज्ञानरहितत्वे सति पुरुषत्वादित्यादि । एतेऽसिद्धभेदा यदान्यतरवाधसिद्धत्वेन विवक्ष्यन्ते तदा बाथसिद्धाः प्रतिवायसिद्धा या भवन्ति । यदोभयवायसिकत्वेन विवक्ष्यन्ते तदोमयासिद्धा भवन्ति ।। १९ ॥
४४. विरुद्धस्य लक्षणमाहविपरीतनियमोऽन्यथैवोपपद्यमानो विरुद्धः ॥ २० ॥
Meaning:
25
PanjaRRODAMORE
-
--
-
-
-
--
१ रक्षा धाम हे। २ आरमा सर्वगतः सर्वत्रोरल अमानगुणत्वात् । --गुणत्वं सन्दिग्धम् । -स्ता । चेत है । ५ न केवलं स्वरूपासिद्धो । ६"आहिताम्म्यादिषु" [हेमश , ३.१.१५३]
भामा व्यवच्छिमः । ८ भागे एकदेशे असिखः अयनानन्तरीयकत्वस्य गजिते अभावात् । सामान्य व्यवछिन । १० नमायिकस्य । ११ननु सामान्ययाचे सतीति विशेषणं प्रवंसाभावव्यवच्छेदार्थ भविष्यवाति, नैवम् , बौद्धनीमासको बारिप्रतिवादिनी स्तस्तयोश्च मतेऽभाच एवं नास्तीति । १२ इषदादिव्यपदाय पुरुषरये सतीत्युक्तम् । १३ साध्यं विनैवोपपद्यमानो विपरीतनियमत्वात् ।