________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू०१६-२०. सुत्रानैव। केवलं हेत्वाभासानां सङ्ख्यानियमः प्रतिव्यक्तिनियतं लक्षणं च नेपत्करप्रतिपत्तीति तल्लक्षणार्थमाह
___ असिद्धविरुद्धानेकान्तिकास्त्रयो हेत्वाभासाः ॥१६॥
३३५. अहेतवो हेतुबदामासमानाः 'हेत्वाभासा' असिद्धादयः। यद्यपि साधनदोषा 5 एचैते अदुष्टे साधने सदभावात् तथापि साधनाभिधायके हेतावुपचारात् पूर्वाचायैरभिहितास्ततस्तत्प्रसिद्धिबाधामनायद्भिरस्माभिरपि हेतुदोषत्वेनैवोच्यन्त इति ।
६३६, 'त्रयः' इति सङ्ख्यान्तरव्यवच्छेदार्थम् । तेन कालातीत-प्रकरणसमयोर्व्यवच्छेदः । तत्र कालातीतस्य पक्षदोषेष्वन्तर्भावः । “प्रत्यक्षागमपाधितकर्मनिर्देशान
तरप्रयुक्तःकालास्ययापदिष्टः" इति हि तस्य लक्षणमिति, यथा अनुष्णस्तेजोऽवयवी 10 कृतकत्वात् घटवदिति । प्रकरणसमस्तु न सम्भवत्येव नद्यस्ति सम्भवो यथोक्तलक्षणे
अनुमाने प्रयुक्तेऽदृषिते वॉऽनुमानान्तरस्य । यत्तदाहरणम्-अनित्याशब्दः पक्षसपक्षयोरन्यतरत्वात् इत्येकेनोक्ते द्वितीय आह-नित्यः शब्दः पक्षसपक्षयोरन्यतरत्वादिति । तदतीवासाम्प्रतम् । को हि चतुरङ्गासभायां वादी प्रतिवादी वैवंविधमसम्बद्धमनुन्मत्तोऽभि
दधीतेति ॥ १६ ॥ 16 ६३७. तत्रासिद्धस्य लक्षणमाहनासन्ननिश्चितसत्त्वो वाऽन्यथानुपपन्न इति सत्वस्यासिद्धौ
सन्देहे वाऽसिद्धः ॥१७॥ ६३८. 'असन्' अविद्यमानो 'नान्यथानुपपन्नः' इति सत्त्वस्यासिद्धौ ‘असिद्धः' हेत्वाभासः स्वरूपासिद्ध इत्यर्थः । यथा अनित्यः शब्दश्चाक्षुषत्वादिति । अपक्षधर्मत्वा20 दयमसिद्ध इति न मन्तथ्यमित्याह-'नान्यथानुपपन्नः' इति । अन्यथानुपपत्तिरूपहेतु
लक्षणविरहादयमसिद्धो नापक्षधर्मत्वात् । नहि पक्षधर्मत्वं हेतोर्लक्षणं तदभावेऽप्यन्यथानुपपत्तिबलाद्धेतुत्वोपपत्तरित्युक्तप्रायम् । भट्टोऽप्याह
"पित्रोव ब्राह्मणस्वेन पुत्रमाणतानुमा ।
सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ॥” इति । 25 १३९. तथा अनिश्चितसवः सन्दिग्धसस्वः 'नान्यथानुपपन्नः' इति सत्त्वस्य सन्देहे
प्यसिद्धो हेत्वाभासः सन्दिग्धासिद्ध इत्यर्थः । यथा पाष्पादिभावेन सन्दिह्यमाना धूम
१ ईषत्करा सुकरा प्रतीतिर्यस्य । २ पूर्वाचार्य । ३ कालमतीतोऽतिक्रान्तः । ४- धितमिनि-डे । ५-०षिते चानु ता०।६ सदी मैवं०-डे०1७ स्यासिद्धावपि सिद्धो हेल-ता. 1८ पक्षधमतां विनाप्यन्यथानुपपनत्वेनैव हेतुर्भवति । यथा पर्वतस्योपरि वृष्टो मेघो नदीपूराम्ययानुफ्परित्यादाभित्याशझ्याह । अयं पुत्री पाणः पित्रोत्राणत्वादिसि पुत्रे प्राणताया अनुमानम् ।