________________
utterm
natilipitatauntosotitalirkantadiution
AABMiladies
BMAHORisitties
परार्थानुमाननिरूपणम् । प्रमाणमीमांसा ।
६२६. साधनत्वाभिव्यञ्जिका विभक्तिः पञ्चमी तृतीया वा तदन्तम्, 'साधनस्य' उक्तलक्षणस्य 'वचनम्' हेतुः । धूम इत्यादिरूपस्य हेतुत्वनिराकरणाय प्रथमं पदम् । अव्याप्तवचनहेतुत्वनिराकरणाय द्वितीयमिति । स द्विविधस्तथोषपत्त्यन्यथानुपपत्तिभ्याम् , तद्यथा धूमस्य तथैवोपपत्तेधूमस्यान्यथानुपपत्तेचेति ॥ १२ ॥ २७. उदाहरणं लक्षयति
दृष्टान्तवचनमुदाहरणम् ॥१३॥ ६२८, 'दृष्टान्तः' उक्तलक्षणस्तत्प्रतिपादक 'वचनम्' 'उदाहरणम् तदपि द्विविधं दृष्टान्तभेदात् । साधनधर्मप्रयुक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तस्तस्य वचनं साधयों दाहरणम् , यथा यो धूमवान् सोऽग्निमान् यथा महानसप्रदेशः । साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तियोगी वैधHदृष्टान्तस्तस्य वचनं वैधयोदाहरणम् , यथा 10 योनिनिधिमान् स धूमनिवृत्तिमान् यथा जलाशयप्रदेश इति ॥१३॥ २९ उपनयलक्षणमाह
धर्मिणि साधनस्योपसंहार उपनयः ॥१४॥ ६३०. दृष्टान्तपर्मिणि "विस्तस्य साधनधर्मस्य साध्यधर्मिणि यः 'उपसंहारः सः 'उपनयः' उ4संह्रियतेऽनेनोपनीयतेऽनेनेति वचनरूपः, यथा धूमवांधायमिति ॥१४॥ 15 ३१. निगमनं लक्षयति
साध्यस्य निगमनम् ॥१५॥ ६३२. साध्यधर्मस्य धर्मिण्युपसंहारो निगम्यते पूर्वेषामवयवानामर्थोऽनेनेति 'निगमनम्', यथा तस्मादग्निमानिति ।
६३३. एते नान्तरीयत्वप्रतिपादका वाक्यैकदेशरूपाः पश्चावयवाः । एतेषामेव 20 शुद्धयः पञ्च । यतो न शङ्कितसमारोपितदोषाः पश्चाप्यवयवाः स्वां स्वामनादीनवामर्थविषयां धियमाधातुमलमिति प्रतिज्ञादीनां तं तं दोषमाशा तत्परिहाररूपाः पञ्चैत्र शुद्धयः प्रयोक्तव्या इति दशावयवमिदमनुमानवाक्यं बोध्यानुरोधात् प्रयोक्तव्यमिति॥१५॥
६३४. इह शास्त्रे येषां लक्षणमुक्तं ते तल्लक्षणाभावे तदामासाः सुप्रसिद्धा एव । यथा प्रमाणसामान्यलक्षणाभावे संशयविपर्ययानध्यवसायाः प्रमाणाभासाः, संशयादिल- 25 क्षणाभाचे संशयाद्याभासाः, प्रत्यक्षलक्षणाभावे प्रत्यक्षाभासम्, परोक्षान्तर्गतानां स्मृत्यादीनां स्वस्वलक्षणाभाचे तत्तदाभासतेत्यादि । एवं हेतूनामपि स्वलक्षणाभावे हेत्वाभासता
१ तदन्तसा-डे । २ अव्याप्तस्य हेतोचनं तस्य हेतुत्वम् । । - चने हे.... । ४ विस्तृतस्य । ५ विप्रमृतस्य-डे । ६ प्रस्तुते धामणि टौक्यते साधनधर्मः । ७ उपसंहारव्य(व्युत्पतिरुपनयम्युत्पत्तिः । ८ निवीयते । प्रयोजनम् । १० सा(ना)-तरीयकोऽविनामाची साधनलक्षणोऽर्थः । 11-फत्वं प्रति .... डे० । १२ शक्विताः सन्दिग्धाः समारोपिताश्च दोषा एषाम् । १३ समर्थः । १४ ततस्प०-३० । १५.., तहडे । १६ - भासः परो. -मु.।