Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 134
________________ ६२ SarswammHowwwmawwarossadoessomgadaraseoRARSH N EEDOCES S आचायत्राहमचन्द्रावरायता [अ० २, आ० १, सू० २९-२०० धर्मनित्यानित्यत्वविकल्पेन शब्दनित्यत्वापादनं नित्यसमा जातिः । यथा अनित्यः शब्द इति प्रतिज्ञाते जातिवादी विकल्पयति-येयमनित्यता अब्दस्योच्यते सा किमनित्या नित्या वेति । यद्यनित्या; तदियमवश्यमपायिनीत्यांनत्यताया अपायानित्यः शब्दः। अथानित्यता नित्यैव ; तथापि धर्मस्य नित्यस्वासस्य च निराश्रयस्यानुपपचेस्तदाश्रय5 भूतः शब्दोऽपि नित्यो भवेद , सदनित्यत्वे तद्धर्मनित्यत्वायोगादित्युभयथापि नित्यः शब्द इति २२ । सर्वभावानित्यत्वोपपादनेन प्रत्यवस्थानमनित्यसमा जातिः। यथा घटेन साधर्म्यमनित्येन शब्दस्यास्तीति तस्यानित्यत्वं यदि प्रतिपाद्यते, तद् घटेन सर्वपदार्थानामस्त्येव किमपि साधर्म्यमिति तेषामप्यनित्यत्वं स्यात् । अथ पदार्थान्तराणां तथा भावेऽपि नानित्यत्वम् । तर्हि शब्दस्यापि तन्मा भूदिति । अनित्यत्वमात्रापादनपूर्वकविशे10 पोद्भावनाचाविशेषसमातो मिभयं जातिः २३ । प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमा जातिः । यथा अनित्यः शब्दः प्रयलानन्तरीयकवादित्युक्ते जातिवाद्याहप्रयत्नस्य द्वैरूप्यं दृष्टम्-किश्चिदसदेव तेन जन्यते यथा घटादि, किश्चित्सदेवावरणव्युदासादिनाऽभिव्यज्यते यथा मृदन्तरितमूलकीलादि, एवं प्रयत्नकार्यनानात्वादेष प्रयत्न शब्दो व्यज्यते जन्यते वेति संशय इति । संशयापादनप्रकारमेदाच संशयसमातः कार्य15 समा जातिर्भिधते २४ ।। ___६६५, तदेवसुद्धापनविषयविकल्पमेदेन जातीनामानन्त्येऽप्यसङ्कीर्णोदाहरणविवक्षया चतुर्विशतिर्जातिभेदा एते दर्शिताः । प्रतिसमाधानं तु सर्वजातीनामन्यथानुपपसिलक्षणानुमानलक्षणपरीक्षणमेव । न ह्यविप्लुतलक्षणे हेतावेवंप्रायाः पाशुपाताः प्रभवन्ति । कृतकत्वप्रयत्नानन्तरीयकत्वयोश्च दृहप्रतिबन्धत्वाचावरणादिकृतं शब्दानुपल20 म्भनमपि त्वनित्यत्वकृतमेव । जातिप्रयोगे च परेण कृते सम्यगुत्तरमेव वक्तव्यं न प्रतीपं जात्युत्तरैरेव प्रत्यवस्थेयमासमञ्जस्य प्रसङ्गादिति ।। ___६६. छलमपि च सम्पगुत्तरत्वाभावाआत्युत्तरमेवे । उक्तं ह्येतदुद्भावनप्रकारभेदेनानन्तानि जात्युत्तराणीति । तत्र परस्य वदवोऽर्थविकल्पोपपादनेन वचनविघात श्छलम् । तत्रिधा वाक्छलं सामान्यच्छलमुपचारच्छलं चेति । तत्र साधारणे शब्दे प्रयुक्त 25 वक्तुरभिप्रेतादर्थादर्थान्तरकल्पनया तनिषेधो वाक्छलम् । यथा नवकम्बलोऽयं माण वक इति नूतनविवक्षया कथिते परः सङ्ख्यामारोप्य निषेधति-कुतोऽस्य नब कम्बला इति । सम्भावनयातिप्रसनिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तभिषेधः सामान्यच्छलम् | यथा अहो नु खल्बसौ बामणो विद्याचरणसम्पन्न इति ब्राह्मणस्तुतिप्रसङ्गे कविद्वदति-सम्भवति ब्रामणे विद्याचरणसम्पदिति । तत् छलवादी आह्मणत्वस्य हेतुता80 मारोप्य निराकुर्वअभियुक्त-यदि ब्राह्मणे विद्याचरणसम्पद् भवति, व्रात्येऽपि सा भवेत् १- त्यैव न तथा. -डे,। २ दिनश्वरस्वमायायामनिस्यतायो नित्यानित्यत्वविकल्पना में घटत एक अन्यथा कृतकत्वस्याऽपि कृतकत्वं पृच्छयताम् । ३ जैन प्रतिसाध्यता नैयायिक प्रत्यभित्यत्तस्य शब्दकृतकस्वेन ब्यासिईष्टा व्यमियासत)।४-०क्षणहेतपरी...।५-,मेव ।-डे । ६-प्रतावान्तर-डे ।

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182