Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
दूषणाभासनिरूपणम् । ]
प्रमाणमीमांसा |
६१
स्थानात् १२ | अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमा जातिः । गथा अनुत्पन्ने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क्व वर्तते । तदेवं हेत्वभावादसिद्धिरनित्यत्वस्येति १३ । साथfeer veer at या जातिः पूर्वमुदाहृता सैव संशयेनोपसंहियमाणा संशयसमा जातिर्भवति । यथा किं घटसाधर्म्यात् कृतकत्वादनित्यः शब्द उत तद्वैधर्म्यादाकाशreat fararara इति १ १४ । द्वितीया प्रयुज्यमाना 5 सैव साधर्म्यसमा बैधर्म्यसमा वा जातिः प्रकरणसमा भवति । तत्रैव अनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे - नित्यः शब्दः श्रावणत्वाच्छन्देववदिति उद्भावनप्रकार मेदमात्रे सति नानात्वं द्रष्टव्यम् १५ । त्रैकाल्यानुपपच्या हेतोः प्रत्यवस्थानमहेतुसमा जातिः । यथा हेतुः साधनम् । तत् साध्यात्पूर्वं पश्चात् सह वा भवेत् ? । यदि पूर्वम् असति साध्ये तत् कस्य साधनम् १ | अथ पश्चात्साधनम् ; पूर्वं तर्हि साध्यम्, तस्मिंश्र पूर्वसिद्धे 10 किं साधनेन ? | अथ युगपत्साध्यसाधनेः तर्हि तयोः सव्येतरगोविषाणयोरिव साध्यसाधनभाव एव न भवेदिति १६ । अर्थापच्या प्रत्यवस्थानमर्थापत्तिसमा जातिः । यद्यनिपसाधम्र्म्यात्कृतकत्वादनित्यः शब्दः, अर्थादापद्यते नित्यसाधम्र्यान्नित्य इति । अस्ति चास्य नित्येनाकाशादिना साधर्म्य निरवयवत्वमित्युद्धावनप्रकारभेद एवायमिर्ति १७ । अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः । यथा यदि शब्दपटयोरेको धर्मः 15 कृतकत्वमिष्यते तर्हि समानधर्मयोगात्तयोरविशेषे तद्वदेव सर्वपदार्थानामविशेषः प्रसज्यत इति १८ । उपपस्या प्रत्यवस्थानमुपपत्तिसमा जातिः । यथा यदि कृतकत्वोप पस्या शब्दस्यानित्यत्वम्, निरवयवत्वोपपस्या नित्यत्वमपि कस्मान्न भवति ? । पक्षद्वयोपपरयाऽनध्यवसाय पर्यवसानत्वं विवक्षितमित्युद्भावनप्रकारभेद एवायम् १९ । उपलstor प्रत्यवस्थानमुपलब्धिसमा जातिः । यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वा- 20 दिति प्रयुक्ते प्रत्यवतिष्ठते न खलु प्रयलानन्तरीयकत्वमनित्यत्वे साधनम् ; साधनं हि तदुच्यते येन विना न साध्यमुपलभ्यते । उपलभ्यते च प्रयज्ञानन्तरीयकत्वेन विनाऽपि विद्युदादावनित्यत्वम् । शब्देऽपि कचिद्वायुवेगभज्यमानवनस्पत्यादिजन्ये तथैवेति २० । अनुपलब्ध्या प्रत्यवस्थानमनुपलब्धिसमा जातिः । यथा तत्रैव प्रयत्नानन्तरीयकस्वहेतावुपन्यस्ते सत्याह जातिवादी न प्रयलकार्यः शब्दः प्रागुचारणादस्स्यैवासाबाव- 25 रणयोगात नोपलभ्यते । आवरणानुपलम्भेऽप्यनुपलम्भानास्त्येव शब्द इति चेत् न, आवरणानुपलम्भेप्यनुपलम्भसद्भावात् | आवरणानुपलब्धेश्वानुपलम्भाद्भावः । तदभावे चारणोपलब्धेर्भावो भवति । ततश्च मृदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृतमेव शब्दस्य प्रyereणादग्रहणमिति प्रयत्नकार्यस्थाभावानित्यः शब्द इति २१ । साध्य
b
१ तथैवानि ०-० । २ जैनं प्रति दृष्टान्तः साध्यविकलस्तेन हि शब्दत्वस्य नित्यानित्यत्वस्याभ्युपेतत्वात् व्याप्तिरप्य सिद्धा । ३ उद्भावनं प्र० स० । ४ तस्मिन् पूर्व सिद्धे है० । ५-- ज्ञावनं प्र०डे० । ६ अत्र कमेवोशरम् । ७-०त्यैवावर ० - ० । चेत् आ०० ९ अत्रोसरम् — प्रत्ययमेवभेदित्वात अ(?)प्रयत्नानन्तरीयकत्वं विशितशब्दस्व सिद्धमेव द्रव्यस्य (1) प्रयत्नेन शब्दों विवक्षितो जन्यत एव न तु व्यज्यते ।
Loading... Page Navigation 1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182