Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 132
________________ elasannaissessines RNAMORORSECOROYALYAGDXXAdvayXXIPRINTOXOWYNAVNAYatrimonymTRAM Nokiassetmletessolut -13050000N आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू.. २९. ६६४. तत्र साधर्म्यण प्रत्यवस्थानं साधर्म्यसमा जातिः । यथा अनित्यः शब्दः कृतकत्वात् घटवदिति प्रयोगे कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानम्--नित्यः शब्दो निरवयवत्वादाकाशवत् । न चास्ति विशेषहेतुर्घटसाक्षात् कृतकत्वादनित्यः शब्दो न पुन राकाशसाधयामिरवयवत्वामित्य इति १ | चैधर्येण प्रत्यवस्थानं वैधय॑समा जातिः । 5 यथा अनित्यः शब्दः कृतकत्वादित्यत्रैव प्रयोगे स एव प्रतिहेतु(धर्येण प्रयुज्यते-- नित्यः शब्दो निरवयवत्वात् , अनित्यं हि सावंयवं दृष्टं घटादीति । न चास्ति विशेषहेतुर्घटसाधयत्कृितकत्वादनित्यः शब्दो न पुनस्तद्वैधानिरवयवत्वामित्य इति २ । उत्कपोषकषोभ्यां प्रत्यवस्थानमुत्कोपकर्षसमे जाती। तत्रैव प्रयोगे दृष्टान्तधर्म कश्चित् साध्यधर्मिण्यापादयन्नुत्कर्षसमां जातिं प्रयुङ्क्ते-यदि घटवत् कृतकत्वादनित्यः शब्दो 10 घटवदेव मृतॊऽपि भवतु । न चेन्मृतो घटबदनित्योऽपि मा भूदिति शब्दे धर्मान्तरो त्कर्षमापादयति ३। अपकर्षस्तु घटः कृतका सम्बश्रावणो दृष्ट एवं शब्दोप्यस्तु । नो चेद् घटबदनित्योऽपि माभूदिति शब्दे श्रावणवधर्ममपकर्षतीति ४ । वावाभ्यां प्रत्यवस्थानं वावर्ण्यसमे जाती । ख्यापनीयो वर्ण्यस्तविपरीतोऽवण्यः । सावता वण्यावण्यों साध्यदृष्टान्तधर्मो विपर्यस्यन् वावर्ण्यसमे जाती प्रयुङ्क्ते-यथाविधः 15 शब्दधर्मः कृतकवादिन तादृग्घटधर्मो यादृग्घटधर्मो न ताक् शब्दधर्म इति ५-६ । धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः । यथा कृतकं किश्चिन्मृदु दृष्टं राङ्कवशय्यादि, किश्चित्कठिनं कुठारादि, एवं कृतकं किश्चिदनित्यं भविष्यति घटादि किञ्चि नित्यं शब्दादीति ७ । साध्यसाम्यापादनेन प्रत्यवस्थान साध्यसमा जातिः । यथा-यदि यथा घटस्तथा शब्दः, प्राप्तं नहि यथा शब्दस्तथा घट इति । शब्दश्च साध्य इति घटोऽपि 20 साध्यो भवतु । ततश न साध्यः साध्यस्य दृष्टान्तः स्यात् । न चेदेवं तथापि वैलक्षण्यात्सुतरामदृष्टान्त इति ८ । प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थान प्राप्त्यप्राप्तिसमे जाती। यथा यदेतत् कृतकत्वं त्वया साधनमुपन्यस्तं तत्कि प्राप्य साधयत्यप्राप्य वा प्राप्य चेत् । द्वयोर्विधमानयोरेव प्राप्तिर्भवति, न सदसतोरिति । द्वयोश्च सन्चात् किं कस्य साध्यं साधनं या१९। अप्राप्य तु साधनत्वमयुक्तमतिप्रसङ्गादिति १० । अतिप्रसङ्गापादनेन प्रत्ययस्थानं 25 प्रसङ्गसमा जातिः। यथा यद्यनित्यत्वे कृतकत्वं साधनं कृतकत्व इदानीं किं साधनम् । तत्साधनेऽपि किं साधनमिति ? ११ प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः। यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् घटवदित्युक्ते जातिवाद्याह-यथा घटः प्रयलानन्तरीयकोऽनित्यो दृष्ट एवं प्रतिदृष्टान्त आकाशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टम् , पखननप्रयत्नानन्तरमुपलम्भादिति । न चेदमनैकान्तिकत्वोडावनम् , भङ्गथन्तरेण प्रत्य १ जेनः उत्तरं ते निरवयवयं प्रक्षासिद्ध साधनबिकलश्च दृष्टान्तः, ज्ञानेनानेकान्तिकोऽपि । २ अत्रापि ज्ञानेनाकान्तिकः । ३ साश्यधर्मदृष्टान्तधर्मयोवैधमापादयन् । ४ीन साध्वधर्भक सान्तस्यावर्यभूतस्य समस्यापने न दृष्टान्त स्थायिति वयसमा जातिः । ५ अवार्यरूपरष्टास्ताअष्टम्भेन साधनस्थाऽवयरूपत्वमायातमित्यवश्यसमा जातिः। ६याटक बघ...मु...पा. 1

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182