________________
६२
SarswammHowwwmawwarossadoessomgadaraseoRARSH
N EEDOCES
S
आचायत्राहमचन्द्रावरायता [अ० २, आ० १, सू० २९-२०० धर्मनित्यानित्यत्वविकल्पेन शब्दनित्यत्वापादनं नित्यसमा जातिः । यथा अनित्यः शब्द इति प्रतिज्ञाते जातिवादी विकल्पयति-येयमनित्यता अब्दस्योच्यते सा किमनित्या नित्या वेति । यद्यनित्या; तदियमवश्यमपायिनीत्यांनत्यताया अपायानित्यः शब्दः।
अथानित्यता नित्यैव ; तथापि धर्मस्य नित्यस्वासस्य च निराश्रयस्यानुपपचेस्तदाश्रय5 भूतः शब्दोऽपि नित्यो भवेद , सदनित्यत्वे तद्धर्मनित्यत्वायोगादित्युभयथापि नित्यः
शब्द इति २२ । सर्वभावानित्यत्वोपपादनेन प्रत्यवस्थानमनित्यसमा जातिः। यथा घटेन साधर्म्यमनित्येन शब्दस्यास्तीति तस्यानित्यत्वं यदि प्रतिपाद्यते, तद् घटेन सर्वपदार्थानामस्त्येव किमपि साधर्म्यमिति तेषामप्यनित्यत्वं स्यात् । अथ पदार्थान्तराणां तथा
भावेऽपि नानित्यत्वम् । तर्हि शब्दस्यापि तन्मा भूदिति । अनित्यत्वमात्रापादनपूर्वकविशे10 पोद्भावनाचाविशेषसमातो मिभयं जातिः २३ । प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं
कार्यसमा जातिः । यथा अनित्यः शब्दः प्रयलानन्तरीयकवादित्युक्ते जातिवाद्याहप्रयत्नस्य द्वैरूप्यं दृष्टम्-किश्चिदसदेव तेन जन्यते यथा घटादि, किश्चित्सदेवावरणव्युदासादिनाऽभिव्यज्यते यथा मृदन्तरितमूलकीलादि, एवं प्रयत्नकार्यनानात्वादेष प्रयत्न
शब्दो व्यज्यते जन्यते वेति संशय इति । संशयापादनप्रकारमेदाच संशयसमातः कार्य15 समा जातिर्भिधते २४ ।। ___६६५, तदेवसुद्धापनविषयविकल्पमेदेन जातीनामानन्त्येऽप्यसङ्कीर्णोदाहरणविवक्षया चतुर्विशतिर्जातिभेदा एते दर्शिताः । प्रतिसमाधानं तु सर्वजातीनामन्यथानुपपसिलक्षणानुमानलक्षणपरीक्षणमेव । न ह्यविप्लुतलक्षणे हेतावेवंप्रायाः पाशुपाताः
प्रभवन्ति । कृतकत्वप्रयत्नानन्तरीयकत्वयोश्च दृहप्रतिबन्धत्वाचावरणादिकृतं शब्दानुपल20 म्भनमपि त्वनित्यत्वकृतमेव । जातिप्रयोगे च परेण कृते सम्यगुत्तरमेव वक्तव्यं न
प्रतीपं जात्युत्तरैरेव प्रत्यवस्थेयमासमञ्जस्य प्रसङ्गादिति ।। ___६६. छलमपि च सम्पगुत्तरत्वाभावाआत्युत्तरमेवे । उक्तं ह्येतदुद्भावनप्रकारभेदेनानन्तानि जात्युत्तराणीति । तत्र परस्य वदवोऽर्थविकल्पोपपादनेन वचनविघात
श्छलम् । तत्रिधा वाक्छलं सामान्यच्छलमुपचारच्छलं चेति । तत्र साधारणे शब्दे प्रयुक्त 25 वक्तुरभिप्रेतादर्थादर्थान्तरकल्पनया तनिषेधो वाक्छलम् । यथा नवकम्बलोऽयं माण
वक इति नूतनविवक्षया कथिते परः सङ्ख्यामारोप्य निषेधति-कुतोऽस्य नब कम्बला इति । सम्भावनयातिप्रसनिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तभिषेधः सामान्यच्छलम् | यथा अहो नु खल्बसौ बामणो विद्याचरणसम्पन्न इति ब्राह्मणस्तुतिप्रसङ्गे
कविद्वदति-सम्भवति ब्रामणे विद्याचरणसम्पदिति । तत् छलवादी आह्मणत्वस्य हेतुता80 मारोप्य निराकुर्वअभियुक्त-यदि ब्राह्मणे विद्याचरणसम्पद् भवति, व्रात्येऽपि सा भवेत्
१- त्यैव न तथा. -डे,। २ दिनश्वरस्वमायायामनिस्यतायो नित्यानित्यत्वविकल्पना में घटत एक अन्यथा कृतकत्वस्याऽपि कृतकत्वं पृच्छयताम् । ३ जैन प्रतिसाध्यता नैयायिक प्रत्यभित्यत्तस्य शब्दकृतकस्वेन ब्यासिईष्टा व्यमियासत)।४-०क्षणहेतपरी...।५-,मेव ।-डे । ६-प्रतावान्तर-डे ।