Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
5
आचार्यश्रीहेमचन्द्रविरचिवा [अ० १, आ० १, सू० ३०-३२. इति; तथापि प्रयोगसम्यक्त्वस्यातीन्द्रियत्वेन प्रत्यक्षानवगम्यत्वात्कायतोऽवगतिर्वक्तव्या। कार्य च ज्ञानम् न च तदविशेषितमेव प्रयोगसम्यक्त्वावगमनायालम् । न च तद्विशेषणपरमपरमिह पदमस्ति । संतां सम्प्रयोगइति च वरं निरालम्बनविज्ञाननिवृत्तये, 'सति' इति तु हमारा मान्दाइदाम् ।
६११३. येपि "तत्संप्रयोगे पुरुषस्थेन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्ष पविषयं ज्ञान तेनं सम्प्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत्प्रत्यक्षं यदन्यविषयंझानमन्पसम्प्रयोगे भवति न तत्प्रत्यक्षम् ।" [ शावरभाग १.१.५ ] इत्येवं तत्सतोर्व्यत्ययेन लक्षणमनवद्यमित्याहुः, तेषामपि क्लिटकल्पनैव, संशयनानेन व्यभि
चारानिवृत्तेः । तत्र हि यद्विषयं ज्ञानं तेन सम्प्रयोग इन्द्रियाणामस्त्येव । यद्यपि चोभ10 यविषयं संशयनानं तथापि तयोरन्यतरेणेन्द्रियं संयुक्तमेव उभयावमर्शित्वाच संशयस्य
येन संयुक्तं चक्षुस्तद्विषयमपि तज्ज्ञानं भवत्येवेति नातिव्याप्तिपरिहारः। अव्याप्तिश्च चाक्षुषज्ञानस्येन्द्रियसम्प्रयोगजवाभावात् । अप्राप्यकारि च चक्षुरित्युक्तप्रायम् ।
६११४. "श्रोत्रादिवृसिरविकल्पिका प्रत्यक्षम्" इति वृद्धसाव्याः । अत्र श्रोत्रादीनामचेतनत्वात्तवृत्तेः सुतरामचैतन्यमिति कथं प्रमाणत्वम् १ । चेतनसंसर्गातचैत15 न्याभ्युपगमे वरं चित एवं प्रामाण्यमभ्युपगन्तुं युक्तम् । न चाविकल्पकत्वे प्रामाण्यमस्तीति
यत्किञ्चिदेतत् । __११५. "प्रतिविषयाध्यवसायो दृष्टेम्" [सांका०५] इति प्रत्यक्षलक्षणमितीश्वरकृष्णः । तदप्यनुमानेन व्यभिचारित्वादलक्षणम् । अथ 'प्रतिः' आभिमुख्य वर्तते तेनाभि
मुख्येन विषयाध्यवसायः प्रत्यक्षमित्युच्यते तदप्यनुमानेन तुल्यम् घटोऽयमितिवदय 20 पर्वतोऽग्निमानित्याभिमुख्येन प्रतीतेः । अथ अनुमानादिविलक्षणो अभिमुखोऽध्यवसाय: प्रत्यक्षम् ; तर्हि प्रत्यक्षलक्षणमकरणीयमेव शब्दानुमानलक्षणविलक्षणतयैव तसिद्धेः ।
११६. ततश्च परकीयलक्षणानां दुष्टत्वादिदमेव 'विशदः प्रत्यक्षम्' इति प्रत्यक्षलक्षणमनवद्यम् ।। २९ ।।
६११७. प्रमाणविषयफलप्रमातृरूपेषु चतुर्यु विधि तत्वं परिसमाप्यत इति विषया25 दिलक्षणमन्तरेण प्रमाणलक्षणमसम्पूर्णमिति विषयं लक्षयति
प्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु ॥ ३०॥ ६११८. प्रत्यक्षस्य प्रकृतत्वात्तस्यैव विषयादौ लक्षयितव्ये 'प्रमाणस्य इति प्रमाणसामान्यग्रहणं प्रत्यक्षवत् प्रमाणान्तराणामपि विषयादिलक्षणमिहेव वक्तुं युक्तमविशेषात्तथा च लाघवमपि भवतीत्येवमर्थमे । जातिनिर्देशाच प्रमाणानां प्रत्यक्षादीनां 'विषयः गोचरो 'द्रव्यपर्यायात्मकं वस्तु' । द्रवति तांस्तान् पर्यायान् गच्छति इति द्रव्यं धौव्यलक्षणम् ।
१सता सम्प्र-सा. डे। २ तेनैव सम्प्र० -मु-पा० १ ३ तत्सर्वतोन्य०-ऐ. 1 ...कल्पस्वे--डे । ५ दृष्टमति प्रल-ता. । ६ विधेषु इत्यपि पठितुं शक्ये तान् प्रती 10 ..मश्रजाति-डे ।
Loading... Page Navigation 1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182