Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
* * *....... PRIMADIRA
M
m
msmammmmmmm
m mmm
H MIRMIRMWAR
:
-.................
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ०२, सू० १४–१९. ६५७. अबाध्यग्रहणच्यक्च्छेयां बाधा दर्शयति
प्रत्यक्षानुमानागमलोकस्ववचनप्रतीतयो बाधाः ॥१४॥ $ ५८. प्रत्यक्षादीनि तद्विरुद्धार्थोपस्थापनेन बाधकत्वात् 'राधा' । तत्र प्रत्यक्षबाधा यथा अनुष्योऽनिः, न मधु मधुरम् , न सुगन्धि विदलन्मालतीमुकुलम् , अचाक्षुषो 5 घटा, अश्रावणः शब्दः, नास्ति बाहिरर्थ इत्यादि। अनुमानबाधा यथा सरोम हस्ततलम् , नित्यः शब्द इति वा । अत्रानुपलम्मेन कूतकत्वेन चानुमानबाधा । आगमबाधा यथा प्रेत्याऽमुखप्रदो धर्म इति । परलोके सुखप्रदत्वं धमस्य.सर्वागमसिद्धम् । लोकबाधा यथा शुचि नरशिरस्कपालमिति । लोके हि नरशिकपालादीनामशुचित्वं सुप्रसिद्धम् | स्ववच
नवाघा यथा माता मे बन्ध्येति । प्रतीतिबाधा यथा अचन्द्रः शशीति । अत्र शशिनश्च10 न्द्रशब्दवाच्यत्त्वं प्रतीतिसिद्धमिति प्रतीतिबाधा ॥१४॥
६ ५९. अत्र साध्य धर्मः, धर्मधर्मिसमुदायो वेति संशयव्यवच्छेदायाह--
साध्यं साध्यधर्मविशिष्टो धर्मी, क्वचित्तु धर्मः ॥१५॥
६०. 'साध्यम्' साध्यशब्दवाच्यं पक्षशब्दाभिधेयमित्यर्थः । किमित्याह 'साध्यधर्मेण ऑनत्यत्वादिना विशिष्टो धर्मी शब्दादिः । एतत् प्रयोगकालापेक्षं साध्यशब्दवा16 च्यत्वम् । 'कचित्तु' व्याप्तिग्रहणकाले 'धर्म' साध्यशब्देनोच्यते, अन्यथा व्याप्तेरघटनात् । नहि धूमदर्शनात् सर्वत्र पर्वतोऽभिमानिति व्याप्तिः शक्या कर्तुं प्रमाणविरोधादिति।।१५॥ धर्मिस्वरूपनिरूपणायाह
धर्मी प्रमाणसिद्धः ॥१६॥ $ ६१. 'प्रमाणे प्रत्यक्षादिमिः प्रसिद्धो 'धर्मी' भवति यथाग्निमानय देश इति । अत्र 20 हि देशः प्रत्यक्षेण सिद्धः। एतेन-"सर्व एवानुमानानुमयव्यवहारो बुध्यारूढेन
धर्ममिन्यायेन, न बहिः सदसवमपेक्षते" इति सौगतं मतं प्रतिक्षिपति । नहीयं विकल्पबुद्धिरन्तर्बहिर्वाऽनासादितालम्बना धर्मिणं व्यवस्थापयति, तदैवास्तवत्वे तदाधारसाध्यसाधनयोरपि वास्तवत्वानुपपत्तेः तबुद्धेः पारम्पर्येणापि वस्तुब्यवस्थापकत्वायो
गात् । ततो विकल्पेनान्येन या व्यवस्थापितः पर्वतादिविषयभावं भजन्नेव धर्मितां प्रति26 पद्यते । तथा च सति प्रमाणसिद्धस्य थर्मिता युक्तैव ॥१६॥
साथ्य। २कृतकत्वाविति हेतुः। ३ विविधरसप्रभवस्वात् अनेकरससंयोगवत् । ४ लकदेशस्वात् पत्रवत् । ५रूपादत्यन्तव्यतिरिक्तस्वात् वायुवत् । यथावस्थेन रूपेशाप्रतिभासमानत्वात् यदस्ति तपथावस्थितरूपेणाप्रतिभासमानमपि नास्ति यथा झानम् । ७ शरीरावयवत्वात् बाहुवत् । वव्यास्त्रीसमानारत्वात् । चन्द्रशन्दवाच्यः शशीन भवति आकाशोदितत्वात् सूर्यवत् । १०.०लापिक्ष्यं -ता। . ११ साधनम् । ११ साच्यम् । १३ - मेयस्य 840-ता.। १४ धर्मिणः। १५ सधी आधारो अयोः । ११ सदबुर्विकल्पज्ञानस्या1१७मिविकल्पकं प्राप्त विषयम, तविकरूपोऽपि प्राप्तविषय इति। एवंलक्षणपारम्पर्यणाषि। १५ निर्विकल्पेन। १९ विकल्पस्य विषयभाषम् ।
.......................
Loading... Page Navigation 1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182