Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 116
________________ आचार्यश्रीहेमचन्द्रविरचिता [ अ० १, आ०२, सू० १२, १३, ४५. कारणाभावेऽपि कार्यस्य भावे आहेतुत्वमन्यहेतुस्वं वा भवेत् । अहेतुत्वे सदा सत्त्वमसत्वं वा भवेत् । अन्यहेतुत्वे दृष्टादन्यतोSपि भक्तो न दृष्टजन्यता अन्याभावेऽपि दृष्टाद्भवतो नान्यहेतुकत्वमित्यहेतुकतैव स्यात् । तत्र चोक्तम्-“यस्त्वन्यतोत्री भवन्नुपलब्धो न तस्य धूमस्वं हेतुभेदात् । कारणं च पहिधूमस्य इत्युक्तम् ।" 5 अपि च "अग्निस्वभावः शक्रस्य मूर्द्धा यद्यग्निरेव सः। प्रधानमिस्वभावोऽसौधूमस्तत्र कथं भवेत् ॥” [प्रमाणवा० १. ३७] इति । ४६. तथा चेतनां विनानुपपद्यमानः कार्य प्राणादिरनुमापयति तां श्रावणत्वमिवानित्यताम् , विपर्यये बाधकवशारसत्त्वस्येवास्यापि च्यातिसिद्धेरित्युक्तप्रायम् । तन्न 10 प्राणादिरसाधारणोऽपि चेतना व्यभिचरति ।. ६४७. किंच, नान्बयो हेतो रूपं तदभावे हेत्वाभासाभावात् । विपक्ष एव सन् विरुद्धः, विपक्षेपि-अनैकान्तिकः, सर्वज्ञत्वे साध्य वक्तृत्वस्यापि व्यतिरेकाभाव एवं हेत्वाभासत्वे निमित्तम् , नान्वयसन्देह इति न्यायवादिनापि व्यतिरेकाभावादेव हेत्वा भासावुक्तौ । असाधारणोऽपि यदि साच्याभावेऽसमिति निश्चीयेत तदा प्रकारान्तरा16 भावात्साध्यमुपस्थापयमानैकान्तिका सात् | अपि च यद्यन्बयो रूपं स्थात् सदा यथा विपक्षैकदेशवतेः कश्चिदन्यतिरेकादगमकत्वम् , एवं सपक्षकदेशकृत्तेरपि स्यात् कथदिनन्वयात् । यदाह--- "रूपं यचन्षयो हेतोयतिरेकवदिष्यते । स सपक्षोभयो न स्यादसपक्षोभयो यथा ॥" 20 सपक्ष एव सत्वमन्वयो न सपक्षे सत्वमेवेति चेत; अस्तु, स तु व्यतिरेक एवेत्यस्मन्मतमेवाङ्गीकृतं स्यात् । वयमपि हि प्रत्यपीपदाम अन्यथानुपपत्त्येकलक्षणो हेतुरिति । ६४८. तथा, एकस्मिन्नर्थे दृष्टेऽदृष्टे का समवाय्याश्रितं साधनं साध्येन । तचकीर्थसमवायित्वम् एकफलादिगंतयो रूपरसयोः, शकटोदय-कृत्तिकोदययोः, चन्द्रोदय-समु. द्रवृयो, वृष्टि-साण्डपिपीलिकाक्षोभयोः, नागवल्लीदाह-पत्रकोथयोः। तत्र 'एकार्थसमवायी' 25 रसो रूपस्य, रूपं वा रसस्य नहि समानकालभाविनोः कार्यकारणभावः सम्भवति । F४९. ननु समानकालकार्यजनकं कारणमनुमास्यते इति चेत् । न तर्हि कार्यमनुमितं स्यात् । कारणानुमाने सामर्थ्यात् कार्यममुमितमेव, जन्याभावे जनकत्वाभावा १ अहेतुकत्वम् 1 २ अग्नेरन्यो हेतुरस्य । ३ वा अन्य -.। वा भावयेत् अन्य. -गु-पा। वल्मीकस्य । ५न केवलं सपशे किन्तु विपक्षेऽपि। ६सपक्षे उभय सश्चमसर्व वा यस्य । ७समवायातिम-ता० । ८ इदं फलं विशिष्टरूपवत् विधिष्टिरसरत्वात् । इदं नमःखण्ई भाषिशकटोदर्य कत्तिकोदययस्यात् । अयं काल: समुद्रसिमान् चन्द्रोदयवस्वाच । एवम् अप्रेऽपि कालो धौ । ९.०गतरूप-हे। १० कार्यरूपाएकारणं झायवे । तच कीदृशम् ।। समानकालं यत्कार्य रसलक्षण तबरकमनुमीयते ।

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182