Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
shivinitiatekura
5-
ATERIEa
ANTARAMAMACHA
R
हेत्वाभासस्य निरूपणम् 1] प्रमाणमीमांसा । लतामिसिद्धावुपदिश्यमाना, यथा चात्मनः सिद्धावपि सर्वगतत्वे साध्ये सर्वत्रोपलभ्यमौनगुणत्वम्, प्रमाणाभावादिति ॥ १७ ।। ६४०. असिद्धप्रभेदानाह
वादिप्रतिवाद्युभयभेदाच्चैतनेदः ॥ १८ ॥ ४१. 'वादी पूर्वपक्षस्थितः 'प्रतिवादी' उत्तरपक्षस्थितः उभय द्वायेव वादिप्रतिवा- 5 दिनौ । त दादसिद्धस्य 'मेद' । तत्र वासिद्धो यथा परिणामी शब्द उत्पसिमस्यात् । अयं साड्यस्य स्वयं वादिनोऽसिद्धः, तन्मते उत्पत्तिमत्वस्थानभ्युपेतत्वात् , नासदुत्पयते नापि सद्विनश्यत्युत्पादविनाशयोराविर्भावतिरोभावरूपत्वादिति तसिद्धान्तात् । वेतनास्तरवः सर्वत्वगपहरणे मरणात् । अत्र मरणं विज्ञानेन्द्रियायुनिरोधलक्षणं तरुषु बौद्धस्य प्रतिवादिनोऽसिद्धम् । उभयासिद्धस्तु चाक्षुषत्वमुक्तमेव । एवं सन्दिग्धासिद्धी- 16 ऽपि वादिप्रतिवाद्युभयभेदात् त्रिविधो बोद्धव्यः ।। १८ ॥
६४२, नन्वन्येऽपि विशेष्यासिद्धादयो हेत्वाभामाः कैश्चिदिश्यन्ते ते कस्मामोक्ता इत्याह--
विशेष्यासिधादीमावान्तषिः ॥ १९॥ ६४३. 'एम्वेव' वादिप्रतिबाधुमयासिद्धेष्वेव । तत्र विशेष्यासिद्धादय उदाहियन्ते । 15 विशेष्यासिद्धो यथा अनित्यः शब्दः सामान्यवरचे सति चाक्षुषत्वात् । विशेषणासिद्धो यथा अनित्यः शब्दश्राक्षुषत्वे सति सामान्यविशेषवस्वात् । भागासिद्धो यथा अनित्यः शब्दः प्रयनानन्तरीयकत्वात् । आश्रयासिद्धो यथा अस्ति प्रधान विधपरिणामित्वात् । आश्रयैकदेशासिद्धी यथा नित्याः प्रधानपुरुषेश्वराः अकृतकत्वात् । व्यर्थविशेष्यासिद्धो यथा अनित्यः शब्दः कृतकत्वे सति सामान्यवश्वात् । व्यर्थविशेषणासिद्धो यथा अनित्यः 20 शब्दः सामान्यवस्वे सति कृतकस्वात् । सन्दिग्धविशेष्यासिद्धो यथा अद्यापि रागादियुक्तः कपिलः पुरुषत्वे सत्यवान्यनुत्पमतत्त्वज्ञानत्वात् । सन्दिग्धविशेषणासिद्धो यथा अद्यापि रागादियुक्तः कपिला सर्वदा तवज्ञानरहितत्वे सति पुरुषत्वादित्यादि । एतेऽसिद्धभेदा यदान्यतरवाधसिद्धत्वेन विवक्ष्यन्ते तदा बाथसिद्धाः प्रतिवायसिद्धा या भवन्ति । यदोभयवायसिकत्वेन विवक्ष्यन्ते तदोमयासिद्धा भवन्ति ।। १९ ॥
४४. विरुद्धस्य लक्षणमाहविपरीतनियमोऽन्यथैवोपपद्यमानो विरुद्धः ॥ २० ॥
Meaning:
25
PanjaRRODAMORE
-
--
-
-
-
--
१ रक्षा धाम हे। २ आरमा सर्वगतः सर्वत्रोरल अमानगुणत्वात् । --गुणत्वं सन्दिग्धम् । -स्ता । चेत है । ५ न केवलं स्वरूपासिद्धो । ६"आहिताम्म्यादिषु" [हेमश , ३.१.१५३]
भामा व्यवच्छिमः । ८ भागे एकदेशे असिखः अयनानन्तरीयकत्वस्य गजिते अभावात् । सामान्य व्यवछिन । १० नमायिकस्य । ११ननु सामान्ययाचे सतीति विशेषणं प्रवंसाभावव्यवच्छेदार्थ भविष्यवाति, नैवम् , बौद्धनीमासको बारिप्रतिवादिनी स्तस्तयोश्च मतेऽभाच एवं नास्तीति । १२ इषदादिव्यपदाय पुरुषरये सतीत्युक्तम् । १३ साध्यं विनैवोपपद्यमानो विपरीतनियमत्वात् ।
Loading... Page Navigation 1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182