Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
C
areer
en
Wave
॥ अथ द्वितीयोऽध्यायः ॥ ६१. लक्षितं स्वार्थमनुमानमिदानीं क्रमप्राप्तं परार्थमनुमानं लक्षयति
यथोक्तसाधनाभिधानजः परार्थम् ॥ १॥ ३२. 'यथोक्तम्' स्वनिश्चितसाध्याविनाभावैकलक्षण यत् 'साधनम् तस्याभिधानम्। अभिधीयते परस्मै प्रतिपाधते अनेनेति 'अभिधानम्' वचनम् , तस्माजातः सम्यगर्थनिर्णयः 'परार्थम्' अनुमानं परोपदेशापेक्षं साध्यविज्ञानमित्यर्थः ॥१॥ ६३. ननु वचनं परार्थमनुमानमित्याहस्तस्कथमित्याह
वचनमुपचारात् ॥ २ ॥ ४. अवेतनं हि वचनं न साक्षात्प्रमितिफलहेतुरिति न निरुपचरितप्रमाणभावभाजनम् , मुख्यानुमानहेतुत्वेन तूपचरितानुमानाभिधानपात्रता प्रतिपद्यते । उपचारश्रात्र कारणे कार्यस्य । यथोक्तसाधनामिधानात् तद्विपया स्मृतिरुत्पद्यते, स्मृतेश्चानुमा- 10 नम्, तस्मादनुमानस्य परम्परया यथोक्तसाधनाभिधानं कारणम्, तस्मिन् कारण बचने कार्यस्यानुमानस्योपचारः समारोपः क्रियते । ततः समारोपात कारण वचनमनुमानशब्देनोच्यते । कार्ये वा प्रतिपादकानुमानजन्ये बचने कारणस्यानुमानस्योपचारः। वचनमौपचारिकमनुमानं न मुख्यमित्यर्थः । __५. इह च मुख्यार्थबाधे प्रयोजने निमिचे चोपचारः प्रवर्तते । तत्र मुख्या- 15 ऽर्थः साक्षात्ममितिफलः सम्यगर्थनिर्णयः प्रमाणशब्दसमानाधिकरणस्य परार्थानुमानशब्दस्य, तस्य बाधा, वचनस्य निर्णयत्वानुपपत्तेः । प्रयोजनम् अनुमानावयवाः प्रतिज्ञादय इति शास्त्रे व्यवहार एव, निर्णयात्मन्यनशे तद्व्यवहारानुषपचेः। निमित्तं तु निर्णयात्मकानुमानहेतुत्वं वचनस्येति ॥ २ ॥
तद् द्वेधा ॥३॥ ६६. 'तत् वचनात्मकं परार्थानुमानं 'देवा' द्विप्रकारम् ॥ ३ ॥ ६७. प्रकारभेदमाह
तथोपपत्त्यन्यथानुपपत्तिभेदात् ॥ ४ ॥ १ प्रथम द्वितीयं च सूत्रद्वयं ता-मू० प्रती मैदकदिनं विना सहैव लिखितं दृश्यते। २ यथा उक्तम् । ३ अनुमानशब्दवाच्यताम् । ४ मुख्यार्थस्योपचारः। ५ - शब्दः समा -डे । ३ अग्निर्माणवक इस इत्या मुख्य दाहकत्यम् , पर्जनीयत्वबुद्भिः प्रयोजनम् , शाब्दप्रवृत्ती निमित्तमुपतापकत्वम् । ७ पराभुमाने । ८ पूर्वोक्क०। ९ प्रवृत्तौ।
READLIBRARAULIARRIORSMSUTRAEBARidiodaundiseUANIABARis2.30DRAweisaduintHAIslandaaiadede
Loading... Page Navigation 1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182