Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
३८
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ.२, सू०६--९. यवत्वमपि न नास्ति। तस्मात् प्रमाणान्तरागृहीतव्याप्तिग्रहणप्रवणः प्रमाणान्तरम्हः ॥५॥ ६ २३, व्याप्ति लक्षयतिव्याप्तिकला मारे सति भाव एवं व्याप्यस्य
वा तत्रैव भावः ॥ ६॥ 5 २४. 'व्याप्तिः' इति यो व्यामोति यश्च व्याप्यते तयोरुभयोधर्मः । तत्र यदा व्यापक
धैर्मतया विवक्ष्यते तदा 'व्यापकस्ये गम्यस्य 'व्याय' धर्मे 'सति', यत्र धर्मिणि व्यायमस्ति तत्र सर्वत्र 'भाव एवं व्यापकस्य स्वगतो धर्मो व्याप्तिः । ततश्च व्याप्यभावापेक्षा व्याप्यस्यैवं व्याप्तताप्रतीतिः । नत्वेवमवधार्यते-व्यापकस्यैव व्याप्ये सति भाव इति, हेत्व
भावप्रसङ्गात् अव्यापकस्यापि मूर्तत्वादेस्तत्र भावात् । नापि-व्याप्ये सत्येवेत्ययधार्यते, 10 प्रयत्नानन्तरीयकत्वादेरहेतुत्वापत्तेः, साधारणश्च हेतुः स्यान्नित्यत्वस्य प्रमेयेष्वेव भावात् ।
२५. यदा तुव्याप्यधर्मतया व्याप्तिर्विवक्ष्यते तदा 'व्याप्यस्य या' गमकस्य 'तत्रैव' व्यापके गम्ये सति यत्र धर्मिणि व्यापकोऽस्ति तत्रैव 'भावः' न तदभावेऽपि व्याप्तिरिति । अत्रापि नैवमवधार्यते-व्याप्यस्यैव तत्र मात्र इति, हेत्वभावमसङ्गादव्याप्यस्यापि तंत्र
भावात् । नापि-व्याप्यस्य तंत्र भाव एवेति, सपक्षकदेशवृत्तेरहेतुत्वप्राः साधारणस्य च 16 हेतुत्वं स्यात्, प्रमेयत्वस्य नित्येष्यवश्यंभावादिति ।
६२६. व्याप्यव्यापकर्मतासङ्कीर्तनं तु व्याप्तेरुभयत्र तुल्यधर्मतयैकाकारा प्रतीतिर्मा भूदिति प्रदर्शनार्थम् । तथाहि-पूर्वत्रीयोगव्यवच्छेदेनावधारणम् उत्तरत्रान्ययोगव्यवच्छेदेनेति कुत उभयत्रैकाकारता व्याप्लेः ? । तदुक्तम्
"लिले लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः । 20
नियमस्य विपर्यासेऽसम्पन्धो लिङ्गालिङ्गिनी।" इति ॥ ६ ॥ ६ २७. अथ क्रमप्राप्तमनुमान लक्षयति
साधनात्साध्यविज्ञानम् अनुमानम् ॥७॥
१ अग्न्यादिः । २ धूमादिः । ३ पर्यतः (१)। ४ अग्नितया । ५ अग्निरूपस्य साध्यस्म । ६ धूमे । ७ पर्दतादौ । धूमः । ९ ननु ब्यास्मयधर्माविशेथे कथं व्याप्तताप्रतीतिः हेतोरेव, न.व्यापकस्यापि, हेतोरेव हि ब्याप्ततां स्मरन्ति तथा चाहु:-"ध्यातो हेतुनिधैव सा" [हेतु, 1] इत्याशडक्याह---ततश्चेति। १.-पेक्षया ३० । ११ व्याप्यस्यैव प्रतीति:-ता० । १२-०स्यैव भ्याप्यताप्रतीति: मु.। १३ च्याप केन साध्य येन की स्थाप्यमावो व्याप्यवं हेलोस्तदा (दोपेक्षते ध्याप्तताप्रतीतिः । २५ अपनेतुत्वं स्यात् ()। १५ [अव्यापकस्यापि हेतोसत्वादेस्तत्र पर्वते भावात् । १६ कृतकत्वादेः अप हि त्याप्यस्य सत्यमेव नास्ति विद्युदादिमा भ्यभिचारात् । विद्युदादो व्यापकत्वम( कम )नित्यस्त्र प्रयत्नानन्तरीयकलादिविनायस्ति इति । १७ साधारण हेत्वाभासोऽसम्यग् हेतुः स्यादिति । १८पर्वतादो। १९ व्याप्यस्य धूमस्य हेतुन स्थात् 1 व्याप्ती सत्यां हेतुभाषः । व्याप्तिस्वीहशी कुत्रापि नास्ति । २०व्यापकस्यापि बस्तत्र पर्वते भावात् । २१ यत्र भ्याएकोऽस्ति सत्र २२ उभयति साध्ये साधने च। २३ भाव एव । २४ व्यापकर्मवे । २५ लिङ्ग एवं लिङ्गी लिहिनि सति इतरद्भवत्येवेति विपर्यास: 1
Loading... Page Navigation 1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182