________________
३८
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ.२, सू०६--९. यवत्वमपि न नास्ति। तस्मात् प्रमाणान्तरागृहीतव्याप्तिग्रहणप्रवणः प्रमाणान्तरम्हः ॥५॥ ६ २३, व्याप्ति लक्षयतिव्याप्तिकला मारे सति भाव एवं व्याप्यस्य
वा तत्रैव भावः ॥ ६॥ 5 २४. 'व्याप्तिः' इति यो व्यामोति यश्च व्याप्यते तयोरुभयोधर्मः । तत्र यदा व्यापक
धैर्मतया विवक्ष्यते तदा 'व्यापकस्ये गम्यस्य 'व्याय' धर्मे 'सति', यत्र धर्मिणि व्यायमस्ति तत्र सर्वत्र 'भाव एवं व्यापकस्य स्वगतो धर्मो व्याप्तिः । ततश्च व्याप्यभावापेक्षा व्याप्यस्यैवं व्याप्तताप्रतीतिः । नत्वेवमवधार्यते-व्यापकस्यैव व्याप्ये सति भाव इति, हेत्व
भावप्रसङ्गात् अव्यापकस्यापि मूर्तत्वादेस्तत्र भावात् । नापि-व्याप्ये सत्येवेत्ययधार्यते, 10 प्रयत्नानन्तरीयकत्वादेरहेतुत्वापत्तेः, साधारणश्च हेतुः स्यान्नित्यत्वस्य प्रमेयेष्वेव भावात् ।
२५. यदा तुव्याप्यधर्मतया व्याप्तिर्विवक्ष्यते तदा 'व्याप्यस्य या' गमकस्य 'तत्रैव' व्यापके गम्ये सति यत्र धर्मिणि व्यापकोऽस्ति तत्रैव 'भावः' न तदभावेऽपि व्याप्तिरिति । अत्रापि नैवमवधार्यते-व्याप्यस्यैव तत्र मात्र इति, हेत्वभावमसङ्गादव्याप्यस्यापि तंत्र
भावात् । नापि-व्याप्यस्य तंत्र भाव एवेति, सपक्षकदेशवृत्तेरहेतुत्वप्राः साधारणस्य च 16 हेतुत्वं स्यात्, प्रमेयत्वस्य नित्येष्यवश्यंभावादिति ।
६२६. व्याप्यव्यापकर्मतासङ्कीर्तनं तु व्याप्तेरुभयत्र तुल्यधर्मतयैकाकारा प्रतीतिर्मा भूदिति प्रदर्शनार्थम् । तथाहि-पूर्वत्रीयोगव्यवच्छेदेनावधारणम् उत्तरत्रान्ययोगव्यवच्छेदेनेति कुत उभयत्रैकाकारता व्याप्लेः ? । तदुक्तम्
"लिले लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः । 20
नियमस्य विपर्यासेऽसम्पन्धो लिङ्गालिङ्गिनी।" इति ॥ ६ ॥ ६ २७. अथ क्रमप्राप्तमनुमान लक्षयति
साधनात्साध्यविज्ञानम् अनुमानम् ॥७॥
१ अग्न्यादिः । २ धूमादिः । ३ पर्यतः (१)। ४ अग्नितया । ५ अग्निरूपस्य साध्यस्म । ६ धूमे । ७ पर्दतादौ । धूमः । ९ ननु ब्यास्मयधर्माविशेथे कथं व्याप्तताप्रतीतिः हेतोरेव, न.व्यापकस्यापि, हेतोरेव हि ब्याप्ततां स्मरन्ति तथा चाहु:-"ध्यातो हेतुनिधैव सा" [हेतु, 1] इत्याशडक्याह---ततश्चेति। १.-पेक्षया ३० । ११ व्याप्यस्यैव प्रतीति:-ता० । १२-०स्यैव भ्याप्यताप्रतीति: मु.। १३ च्याप केन साध्य येन की स्थाप्यमावो व्याप्यवं हेलोस्तदा (दोपेक्षते ध्याप्तताप्रतीतिः । २५ अपनेतुत्वं स्यात् ()। १५ [अव्यापकस्यापि हेतोसत्वादेस्तत्र पर्वते भावात् । १६ कृतकत्वादेः अप हि त्याप्यस्य सत्यमेव नास्ति विद्युदादिमा भ्यभिचारात् । विद्युदादो व्यापकत्वम( कम )नित्यस्त्र प्रयत्नानन्तरीयकलादिविनायस्ति इति । १७ साधारण हेत्वाभासोऽसम्यग् हेतुः स्यादिति । १८पर्वतादो। १९ व्याप्यस्य धूमस्य हेतुन स्थात् 1 व्याप्ती सत्यां हेतुभाषः । व्याप्तिस्वीहशी कुत्रापि नास्ति । २०व्यापकस्यापि बस्तत्र पर्वते भावात् । २१ यत्र भ्याएकोऽस्ति सत्र २२ उभयति साध्ये साधने च। २३ भाव एव । २४ व्यापकर्मवे । २५ लिङ्ग एवं लिङ्गी लिहिनि सति इतरद्भवत्येवेति विपर्यास: 1