________________
ऊहस्य निरूपणम् । ]
प्रमाणमीमांसा |
३७
वंभूतभारासमर्थत्वात् । सामयैऽपि प्रकृतमेवानुमानं व्याप्तिग्राहकम्, अनुमानान्तरं वा १ | सत्र प्रकृतानुमानात् व्याप्तिप्रतिपत्तावितरेतराश्रयः । व्याप्तौ हि प्रतिपनायामनुमानमात्मानमासादयति, तदात्मलाभे च व्याप्तिप्रतिपत्तिरिति । अनुमानान्तरातु व्याप्तिप्रतिपत्तावनवस्था तस्यापि गृहीतव्याप्तिकस्यैव प्रकृतानुमानव्याप्तिग्राहकत्वात् । तथ्याप्तिग्रहश्थ यदि स्त्रत एव तदा पूर्वेण किमपरा देनानुमान पते । मारेण चैद: 5 तर्हि युगसहस्रेष्वपि व्याप्तिग्रहणासम्भवः ।
२०. नतु यदि निर्विकल्पकं प्रत्यक्षमविचारकम् तर्हि तत्पृष्टभावी विकल्पो व्याप्तिं ग्रहीष्यतीति चेत्; नैतत् निर्विकल्पकेन व्याप्तेरग्रहणे विकल्पेन ग्रहीतुमशक्यत्वात् निर्विकल्पक गृहीतार्थविषयत्वाद्विकल्पस्य | अथ निर्विकल्पक विषयनिरपेक्षोऽर्थान्तर गोचरो विकल्पः स तर्हि प्रमाणमप्रमाणं वा ? | प्रमाणत्वे प्रत्यक्षानुमानातिरिक्तं प्रमाणान्तरं 10 तितिक्षितव्यम् । अप्रामाण्ये तु ततो व्याप्तिग्रहणश्रद्धा षण्ढाचनयदोहदः । एतेनै- "अनु लम्भात् कारणध्यापकानुपलम्भाष कार्यकारणव्याप्यव्यापकभावावगमः" इति प्रत्युक्तम्, अनुपलम्भस्य प्रत्यक्षविशेषत्वेन कारणव्यावकानुपलम्भयोव लिङ्गत्वेन तर्जनितस्य तस्यानुमानत्वात्, प्रत्यक्षानुमानाभ्यां च व्याप्तिग्रहणे दोषस्याभिहितत्वात् ।
$ २१. वैशेषिकास्तु प्रत्यक्षकले नोहापोहविकल्पज्ञानेन व्याप्तिप्रतिपत्तिरित्याहुः । 15 तेषामप्यध्यक्ष कलस्य प्रत्यक्षानुमानयोरन्यतरत्वे व्याप्तेरविषयीकरणम्, तदन्यत्वे व प्रमाणान्तरत्वप्रसक्तिः । अथ व्याप्तिविकल्पस्य फलत्वाम प्रमाणत्वमनुयोक्तुं युक्तम् : न, एतत्फलस्यानुमानलक्षणफलहेतुतया प्रमाणत्वाविरोधात् सन्निकर्षफलस्य विशेषणज्ञानस्येव विशेष्यज्ञानापेक्षयेति ।
६ २२. योगास्तु तर्कसहितात् प्रत्यक्षादेव व्याप्तिग्रह इत्याहुः । तेषामपि यदि 20 न केवलात् प्रत्यक्षाव्याप्तिग्रहः किन्तु तर्कसहकृतात् तर्हि तर्कादेष व्याप्तिग्रहोऽस्तु । किमस्य तपस्विनी यशोमार्जनेन, प्रत्यक्षस्य वा तर्कप्रसादलब्धव्याप्तिग्रहापलापकृतघ्नत्वारोपेणेति । । अथ तर्कः प्रमाणं न भवतीति न ततो व्याप्तिग्रहणमिध्यते । कुतः पुनरस्य न प्रमाणत्वम्, अव्यभिचारस्तावदिहापि प्रमाणान्तरसाधारणोऽस्त्येव ? | व्याप्तिलक्षणेन विषयेण विष
१० श्रयम् - ०२-०२षे न प्रत्य० दे० । ३ एतेनानुपलम्भात् कार्य० - डे० । ४ (१) न उपलम्भात् प्रत्यक्षात् । नानुमानात् । नात्र धूमोऽग्नेरभावादित्यनुपलम्भः ॥१॥ नात्र शिशपा वृक्षाभावात् ॥२॥ " धूमाधी [:] afgfenri धूमशानमधीस्तयोः । प्रत्यक्षानुपलम्भाभ्यामिति पञ्चभिरन्यः ॥" ५ (१) नास्त्यत्र
अनुपलम्भात् सत्रत्यक्षानुपलम्भादित्यर्थः स्त्रभावानुपलम्भो हि धूमाधीरित्युलेखलक्षणः कार्यकारणव्याग्यserenitararaarपर्ति ततस्तस्मादपि भवति स बौद्धमते । ६ (?) कार्यकारणस्थावगमो व्यापकानुपलम्भ ट्र्याप्यव्यापकत्वस्यानुपलम्भात् तुभयस्य किन्तु सोप्यूहादेवेति । ७ निराकृतम् । अनुमानत्वेन । ९ यद्धि लिनाजायते ज्ञानं तदनुमानमेव । १० प्रत्यक्षस्य हि फलं प्रत्यक्षमनुमानं वा । तत्र प्रत्यक्ष घटोऽयमिति अनुमानं तु अभिरत्र धूमादिति । ११ अग्रहणमित्युक्तयुक्तेः । १२ प्रत्यक्षफलत्वेनेति हि उक्तम् । १३ फलस्याप्यनु०- मुन्या० । १४ सामान्यज्ञान विशेषज्ञानम् (1) । १५. विशेष्यज्ञानं विशेषणज्ञानं प्रमाणम् (!) | १६ व्याप्यभ्युपगमे व्यापकप्रसञ्जने तर्कः । १७ "व्यापकं तदतन्निष्टं व्याप्यं तन्निष्ठमेव च । सायं व्यापकमित्याहुः साधनं व्याप्यमुच्यते ॥" " प्रयोगेऽस्वयवस्येवं व्यतिरेके विपयँया ।" १८ स्वेद-० । १९ प्रमेयाधीना प्रमाणव्यवस्था ।