________________
आचार्यश्रीहेमचन्द्रविरचिता [१०१, आव २, सू०५. कृतमिन्द्रियं तदेकत्वविषयं प्रत्यक्षमुपजनयतीति प्रत्यक्षरूपतास्य गीयत इति चेत् । न, स्वविषयविनियमितमूर्तेरिन्द्रियस्य विषयान्तरे सहकारिशतसमवधानेऽप्यप्रवृत्त । नहि परिमलस्मरणसहायमपि चक्षुरिन्द्रियमविषये गन्धादौ प्रवर्षते । अविषयातीववर्तमानावस्थाव्याप्येकं द्रव्यमिन्द्रियाणाम् । नाप्यदृष्टसहकारिसहितमिन्द्रियमेकत्वविषयमिति 5 वक्तुं युक्तम् उक्तादेव हेतोः । किंच, अदृष्टसव्यपेशादेवात्मनस्तविज्ञानं भवतीति वरं वक्तुं युक्तम् । दृश्यते हि स्वमविद्योदिसंस्कृतादात्मनो विषयान्तरेऽपि विशिष्टज्ञानोत्पतिः । ननु यथाञ्जनादिसंस्कृतं चक्षुः सातिशयं भवति तथा स्मरणसहकृतमेकत्वाविषयं मषिष्यति । नैवम् , इन्द्रियस्य स्वविषयानतिलब्धनेनैवातिशयोपलब्धेः, न विषयान्तरग्रहण
रूपेण । यदाह भट्टा10 "यश्चाप्पतिशमोनाहास मानातिनायनात् ।
दूरसूक्ष्मादिष्टौ स्थात् न रूपे श्रोत्रंसितः॥ [ श्लोकभा० सूत्र २ को० ११४] इति । तत् स्थितमेतत् विषयभेदात्प्रत्यक्षादम्यत्परोक्षान्तर्गतं प्रत्यभिज्ञानमिति ।
६१५. न चैतदप्रमाणम् विसंवादाभावात् । कचिद्विसंवादादप्रामाण्ये प्रत्यक्षस्यापि तथा प्रसङ्गो दुर्निवारः । प्रत्यभिज्ञानपरिच्छिन्नस्य चात्मादीनामेकत्वस्यामाचे पन्धमो16 श्रन्यवस्था नोपपद्यते । एकस्यैव हि बद्धत्वे भुक्तं वे च बद्धो दुःखितमात्मानं जानन्
मुक्तिसुखार्थी प्रयतेत । भेदे त्वन्य एव दुःख्यन्य एव सुखीति का किमर्थ वा प्रयतेत । तस्मात्सकलस्य दृष्टादृष्टव्यवहारस्यैकत्वमूलत्वादेकत्वस्य च प्रत्यभिज्ञायचजीवितत्याङ्गवति प्रत्यभिज्ञा प्रमाणमिति ॥ ४ ॥
१६. अथोहस्य लक्षणमाह20 उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानम् ऊहः ॥ ५॥
१७. 'उपलम्भ।' प्रमाणमात्रमत्र गृह्यते न प्रत्यक्षमेव अनुमेयस्थापि साधनस्य सम्भवात् , प्रत्यक्षवदनुमेयेष्वपि व्याप्तेरविरोधात् । 'व्याप्तिः' वक्ष्यमाणा तस्या 'ज्ञानम् तद्ग्राही निर्णयविशेष 'ऊहः'।
६१८.न चायं व्याप्तिग्रहः प्रत्यक्षादेवेति वक्तव्यम् । नहि प्रत्यक्षं यावान् कश्चिद् 25 धूमः स देशान्तरे कालान्तरे वा पावकस्यैव कार्य नार्थान्तरस्येतीयतो व्यापारान् कर्तुं समर्थ सन्निहितविषयबलोत्पत्तेरविचारकत्वाच ।
१९. नाप्यनुमानात् , तस्यापि व्याप्तिग्रहणकाले योगीव प्रमाता सम्पद्यत इत्ये१ स्थविषयमार्तभानिकरूपादौ । २ विषयान्तरे गन्धादौ । ३ अदृष्टं भाग्यं कर्मेत्यर्थः । ४ विषयान्तराप्रतिपादेतोः । ५-यासं०-हे.। ६ महि संस्कृतमपि चक्षुर्गन्धादिग्रहणे शतम् । स्वविषय ।
दूरसूक्ष्मादिदर्शनेन चक्षुषोऽतिशयो भवति, न अवणस्थ, रूपविषयेष्वापारात्। नहि रुये श्रौत्री वृति: संकामति। १० विषयभेदादित्ययं हेतुः । ११ यथा स एवं निग्रो अक्ष्यते (१) । १२ स एवायमिति । १३- स्वे सति च-डे । १४.स्य इनभ्य-डे । १५ शब्दानित्यत्वे साध्ये कृतकत्वं हि साधनम् प्रत्ययभेदवित्वेनानुमेयम् । १६ बाष्पादिभावेन सन्दिरामाने धूमेऽग्नेरनुमेयस्यापि साधनस्त्वं यक्ष्यते।