________________
Filionetiamisamana.JIM
३५
16
प्रत्यभिनाया निरूपणम् । ] प्रमाणमीमांसा । निन्दतोक्तम् 'धिकरभमतिदीर्घवानी' प्रलम्बोष्ठ कठोरतीक्ष्णकण्टकाशिनं कुत्सिताक्यक्सनिवेशमशदं पशूनाम् इति । तदुपश्चत्य दाक्षिणात्य उत्तरापथं गतस्तादृशं वस्तूपलम्य 'नूनमयमर्थोऽस्य करभशब्दस्य इति [ यंदवैति ] तदपि दर्शनस्मरणकारणकत्वात् सङ्कलनाज्ञानं प्रत्यमिक्षानम् ।
5 ११. येषां तु सादृश्यविषयमुपमानाख्यं प्रमाणान्तरं तेषां बैलक्षण्यादिविषयं 5 प्रमाणान्तरमनुषज्येत । यदाहुँः
"उपमानं प्रसिद्धार्थसाधम्यात् साध्यसाधनम् ।
तदेवम्योत प्रमाणं किं स्यात् संज्ञिप्रतिपादनम् ॥" कधीय. ३...] "इदमरूपं महद् दूरमासनं मांशु नेति चा।। रुयापनाता सोणे शिकल्पासाधनान्तरम् ।।" [लधीय ० ३. १२] इति। 10
१२. अथ साधर्म्यमुपलक्षणं योगविभागो वा करिष्यत इति चेत् । ती कुशलः सूत्रकारः स्यात् , सूत्रस्य लक्षणरहितत्वात् । यदाहुः--
"अल्पाक्षरमसन्दिग्धं सारयविश्वतोमुखम् ।
अस्तोभमनवयं च मूत्रं मूत्रविदो विदुः ॥" अस्तोभमनधिकम् ।
१३. ननु 'तत्' इति स्मरणम् इदम्' इति प्रत्यक्षमिति ज्ञानद्वयमेव, न ताम्यामन्यत् प्रत्यभिज्ञानाख्यं प्रमाणमुत्पश्यामः । नैतधुक्तम् , स्मरणप्रत्यक्षाभ्यां प्रत्यभिज्ञाविषयस्यार्थस्य ग्रहीतुमशक्यत्वात् । पूर्वापराकारकधुरीणं हि द्रव्यं प्रत्यभिज्ञानस्य विषयः। न च तत् स्मरणस्य गोचरस्तस्यानुभृतविषयत्वात् । यदोहे:
"पूर्वममितमात्रे हि जायते स इति स्मृतिः।
स एवायमितीयं तु प्रत्यभिज्ञाप्रतिरेकिणी ।" [ तस्वसं० का• ४५३ ] नापि प्रत्यक्षस्य गोचरः, तस्य वर्तमानविर्वतमात्रवृतित्त्वात् । न च दर्शनस्मरणाभ्यामन्य ज्ञानं नास्ति, दर्शनस्मरणोचरकालभाविनी ज्ञानान्तरस्यानुभूतेः । न चानुभूयमानस्यापलापो युक्तः अतिप्रसङ्गाद ।।
१४. ननु प्रत्यक्षमेवेदं प्रत्यभिज्ञानम् इत्येके । नैवम् , तस्य सभिहितवार्तमा- 25 निकार्थविषयत्वात् ।
"सम्बद्धं वर्तमानं च गृह्यते चतरादिना" [ श्लोकमा सूत्र ४ श्लो० ८४ ] इति मा स्म विस्मरः । ततो नातीतवर्तमानयोरेकत्वमध्यक्षज्ञानगोचरः। अथ स्मरणसह
१-०प्रीयप्रता० । २- मक्सद -मु० -०मपशब्द-है. । ३ निकृष्टम् । ४ तात्पर्य पृ. १९८ ॥ ५ बदाह-ता । ६ साहश्यसाधनम् । ७ दी। , अपेक्षका अल्पमहदादिव्यापाराः । ९ अक्षनिरपेक्षं मानस हानं विकल्पः । १० प्रमाणान्तरं नाति। ११ उपमान मिति सूत्रावयवयोगः । १२ उपमानं द्विधा साधर्म्यतो धर्म्यतश्चेति विभाग: 1 १३ पूरणार्थवादिनिपातरहितमस्तीभम् । २४ तदेवेदमिपत्रैकत्वं विषयः, गोसहशो गवय इत्मत्र तु साहश्यम् । १५ बदाइ-ता।१६ पूर्ववतमा--पा १७ पूर्षअमितमात्रादधिका। १८-स्प तस्य विना-डे । १९ तस्येति प्रत्यक्षस्य । २० विवतः परिणामः पर्यायः इति यावत् । ११-०मन्यवाडे । २२ वैशेषिकादयः । चहरादीन्द्रियसम्बन्धि २४ सहायम् ।
20