________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ०२, सू० ४. चार्थाजन्यत्वान्न प्रामाण्यमस्या इति चेत् तत् किं प्रमाणान्तरेऽप्यर्थजन्यत्रमविसंवादहेतुरिति विपलब्धोऽसि ? । मैवं मुहः, यथैव हि प्रदीपः स्वसामग्रीवललब्धजन्मा घटादिमिरजनितोऽपि तान् प्रकाशयति तथैवावरणक्षयोपशमसव्यपेक्षेन्द्रियानिन्द्रियबललब्ध
जन्म संवेदनं विषयमवभासयति । "नाननुकृतान्वयव्यतिरेकै कारणम् नाकारणं 6 विषयः" इति तु प्रलापमात्रम् , योगिज्ञानम्यातीतानागतार्थगोचरस्य तदजन्यस्यापि प्रामाण्यं प्रति विप्रतिपत्तेरभावात् । किंच, स्मृतेरप्रामाण्येऽनुमानाय दत्तो जलाञ्जलिः, तया च्याप्तेरविषयीकरणे तदुत्थानागोगातः लिङ्गग्रहगा-सम्बन्धस्मरणपूर्वकमनुमानमिति हि सर्ववादिसिद्धम् । ततश्च स्मृतिः प्रमाणम् , अनुमानप्रामाण्यान्यथानुपपत्तेरिति'
सिद्धम् ।। ३ ॥ 10९. अथ प्रत्यभिज्ञानं लक्षयतिदर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रति
योगीत्यादिसङ्कलनं प्रत्यभिज्ञानम् ॥४॥ १०. 'दर्शनम्' प्रत्यक्षम् , 'स्मरणम्' स्मृतिस्ताभ्यां सम्भयो यस्य तत्तथा दर्शनस्मरणकारणकं सङ्कलनाज्ञानं 'प्रत्यभिज्ञानम् । तस्योल्लेखमाह-'तदेवेदम्', सामान्यनिर्दे15 शेन नपुंसकत्वम् , स एवायं घटा, सैवेयं पटी, तदेवेदं कुण्डमिति । 'तत्सदृशः' गोस.
सुनो गवयः, 'तद्विलक्षण:' गोविलक्षणो महिषा, 'तत्प्रतियोगि' इदमस्मादल्पं महत् दूरमासन्नं वेत्यादि । 'आदि'ग्रहणात्
"रोमशो दन्तुरः श्यामो वामनः पृथुलोचनः। यस्तत्र चिपिटघाणस्त क्षेत्रमषधारयः ।।" [ न्यायम० पृ. १४३ ] “पयोम्बुभेदी हंसः स्यात्पदपाँधमरः स्मृतः। सप्तपर्णस्तु विद्भिर्विज्ञेयो विषमच्छदः ।। पञ्चवर्ण भवेत्ने मेचकारूयं पृथुस्तानी ।
युवतिकशृङ्गोऽपि गण्डकः परिकीर्तितः॥" इत्येवमादिशब्दश्रवणातथाविधानेव चैत्रहंसादीनक्लोक्य तर्था सत्यापयति यदा, तदा 25 तदपि संकलनाज्ञानमुक्तम् , दर्शनस्मरणसम्भवत्वाविशेषात् | यथा वा औदीच्येन क्रमेलक
१ अर्थजन्यत्वात् ज्ञानस्य प्रामाण्याभ्युपगमे मरुमरीचिकादी अलझानमप्यर्थजन्यत्वात् प्रमाणं स्यात्। अथ प्रतिमासमानार्थजन्य प्रमाण मिष्यते तदानुमान न स्यात् प्रमाणम् । अनुमान अनर्थसामान्य प्रतिमासि, न च वेन जन्यम् , भवन्मते सामान्यस्यावस्तुत्वात् । यत् प्रमाणं तदनर्थजन्य तदर्थज)मेवेति अतिव्याप्ति ( वेति ध्यातिरपि बुधा स्वसंवेदनप्रत्यक्षेण व्यभिचारात् तद्धि स्वात्मविषयं न च लेन जन्यम् । २ च्यातेरग्रहणेऽग्रहण स्वप्रमाणत्वात्। ३रिति ।। अथ मु.पा । ४ चियस्ताभ्यामपि यथेदमस्माणिमित्यादि प्रत्यमिज्ञानं दर्शनादेव स्मरणरहितात् । तस्मात् भिन्नमित्यादिकं केवलादेव स्मरणात् प्रत्यभिज्ञानम्। ५मशेयेन गृहस्थितेन गवा सदशोऽयं गषय इत्यादिकम् अत्र टिपणकारेण उभयकारणकत्वं उदाइतम्-सम्पा-] । ६ एकत्वसाद श्यवसायाविनायवदनं सङ्कलना । ७ - पदै-मु । ८ तथा वव सस्याडे । ९ संकलनमुदे । १. अत्र उदीरयेन इति सुचारु ।