Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
४०
आचार्यश्री हेमचन्द्रविरचिता [अ०१, ०२, सू० ९-१३.
हि अयमर्थः स्यात् सपक्षे सश्वमेव यस्य स हेतुरिति प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । निश्चितवचनेन सन्दिग्धान्योऽनैकान्तिको निरस्तः यथा सर्वज्ञेः कश्विद्वत्कृत्वात्, वक्तृत्वं हि सपक्षे सर्वज्ञे सन्दिग्धम् । विपक्षे त्वत्वमेव निश्चितमिति तृतीयं रूपम् । तत्रासवग्रहणेन विरुद्वस्य निरासः । विरुद्धो हि विपक्षेऽस्ति । एवकारेण साधारणस्य विपक5 देशवृत्तेर्निरासः, प्रयत्नानन्तरीयकत्वे हि साध्येऽनित्यत्वं विपक्षैकदेशे विद्युदादावस्ति, आकाशादौ नास्ति । ततो नियमेनास्य निरासोऽसच्चशब्दात् । पूर्वस्मिन्नवधारणे हि अयमर्थः स्यात् विपक्ष एव यो नास्ति स हेतुः तथा च प्रयत्नानन्तरीयकत्वं सपक्षेऽपि नास्ति ततो न हेतुः स्यात्ततः पूर्व न कृतम् । निश्चितग्रहणेन सन्दिग्धविपक्षव्यावृत्तिको ऽनैकान्तिको निरस्तः । तदेवं वैरूप्यमेव हेतोरसिद्धादिदोषपरिहारक्षममिति तदेवाभ्युपगन्तुं 10 युक्तमिति किमेकलक्षणकत्वेनेति ? |
६ ३३. तदयुक्तम्, अविनाभावनियमनिश्चयादेव दोषत्रयपरिहारोपपत्तेः । अविनाभावो वन्यथानुपपन्नत्वम् । तचासिद्धस्य विरुद्धस्य व्यभिचारिणो वा न सम्भवति । त्रैरूपये तु सत्यप्यविनाभावाभावे हेतोरगमकत्वदर्शनात्, यथा स श्यामो मैत्रतनयत्वात् इतर मैत्रपुत्रवदित्यत्र । अथ विवचानियमवती व्यावृत्तिस्तत्र न दृश्यते ततो न गम15 कत्वम् तर्हि तस्या एवाविना भावरूपत्वादितररूपसद्भावेऽपि तदभावे हेतोः स्वसाध्यसिद्धिं प्रति गमकत्वानिष्ट सेव प्रधानं लक्षणमस्तु । तत्सद्भावेऽपररूपद्वयनिरपेक्षतया Treatures, यथा सन्त्यद्वैतवादिनोऽपि प्रमाणानि इष्टानिष्टसार्धेन दूषणान्यथानुपपपतेः । न चात्र पक्षधर्मत्वं सपक्षे सत्यं चास्ति, केवलमविनाभावमात्रेण गमकत्वोपपतिः । ननु पचधर्मताऽभावे श्वेतः प्रासादः काकस्य कार्य्यादित्यादयोऽपि हेतवः 20 प्रसज्येरन् नैवम्, अविनाभावबलेनैवापक्षधर्माणामपि गमकत्वाभ्युपगमात् । न चेह सोऽस्ति । ततोऽविनाभाव एव हेतोः प्रधानं लक्षणमभ्युपगन्तव्यम् सति तस्मिमसत्यपि त्रैलक्षण्ये हेतोर्गमकत्वदर्शनात् । न तु त्रैरूप्यं हेतुलक्षणम् अव्यापकत्वात् । तथा च सर्व क्षणिकं सत्वादित्यत्र मूर्द्धाभिषिक्ते साधने सौगतैः सपक्षेऽसतोऽपि हेतोः सध्वस्य गमकत्वमिष्यत एव । तदुक्तम्
,
66
25
"अन्यथानुपपन्नत्वं यत्र तत्र प्रयेण किम् ? | नान्यथानुपपन्नत्वं यत्र तत्र प्रयेष किम् १ ।। " इति ।
१ सप दर्शनमन्वयः । २ मीमांसकं प्र जैनो । ३ सर्वस्य सर्वस्य सपक्षत्वात् । ४ अनित्यो घटः कृतकत्वात् शब्दवत् । कृतकत्वं शब्देऽस्ति नाकाशादौ ५ यथा प्रथानन्तरीयकः शब्दो अनित्यत्वात् घटवत् । ६ क्षे त्वस्ति एव । ७ यथा असर्वज्ञोऽयं वक्तृत्वात् । = अनैकान्तिकस्य । ९ पूर्वस्मिनुमाने । १० पक्षधर्म पक्ष सवलक्षणं रूपद्वयं । ११ विपक्षा नियमावत्या व्यावृत्तेरभावे । १२ विपक्षानियमवत्या व्या से: । १३ शून्याद्वैतवादिनः । १४ तन्मवे प्रमाणलक्षणः पक्षोऽपि नास्ति कुतः पक्षश्रता । १५०पपते:मु-पा० । १६ स श्यामो मैत्रातनयत्वादित्यादौ ।
Loading... Page Navigation 1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182