Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
A
minormer
गा
monetary
RRORRRRRR
10
अविनामावस्य निरूपणम् । ] प्रमाणमीमांसा।
३४. एतेन पञ्चलक्षणकत्वमपि नैयायिकोक्तं प्रत्युक्तम् , तस्याप्यविनाभावप्रपञ्चत्वात् । तथाहि-त्रैरूप्यं पूर्वोक्तम् , अनाधितविषयत्वम् , असत्प्रतिपक्षत्वं चेति पञ्च रूपाणि । तत्र प्रत्यक्षागमवाधितकर्मनिर्देशानन्तरप्रयुक्तत्वं बाधितविषयत्वं यथाऽनुष्णस्तेजोवयवी कृतकत्वात् घटवत् । बामणेन सुरा पेया द्रिय द्रव्यत्वात् क्षीरवत् इति । तभिषेधादबाधितविषयत्वम् । प्रतिपक्षहेतुबाधितत्वं सत्प्रतिपक्षत्वं यथानित्यः शब्दो नित्यधर्मानुपलब्धेः । । अत्र प्रतिपक्षहेतुः-नित्यः शब्दोऽनित्यधर्मानुपलब्धेरिति । तनिषेधादसत्प्रतिपक्षत्वम् । तत्र याधितविषयस्य सत्प्रतिपक्षस्य चाविनाभावाभावादविनाभावेनैव रूपद्वयमपि सङ्ग्रहीतम् । यदाह-"वाधाविनाभाषयोर्विरोधात्" [ हेतु परि० ४] इति । अपि च, स्वलक्षणलक्षितपक्षविषयत्वाभावात् तदोषेणैव दोषद्वयमिदं चरितार्थ किं पुनर्वचनेन । तत् स्थितमेतत् साध्याविनाभौवकलक्षणादिति ।। ९ ।। ६ ३५. तत्राविनाभावं लक्षयति--
सहक्रमभाविनोः सहक्रमभावनियमोऽविनाभावः ॥१०॥ ६ ३६. “सहभाविनोसामध्यधामयोः फलादिमतयो रूपरसयोः व्याप्यव्यापकयोग शिंशपात्ववृक्षत्वयोः, 'क्रमभाविनो' कृत्तिकोदयशकटोदययोः, कार्यकारणयोश्च धूमधूमध्वजयोर्यथासङ्घयं यः 'सहक्रममावनियम:'-सहभाविनोः सहभावनियमः क्रममा- 15 विनोः क्रममावनियमः, साध्यसाधनयोरिति प्रकरणालभ्यते सः 'अविनाभावः ॥१०॥
३७. अथैवविधोऽविनाभावो निश्वितः साध्यन्नतिपत्यङ्गमित्युक्तम् । समिश्वयश्च कुतः प्रमाणात् १ । न तावत् प्रत्यक्षात् , तस्यैन्द्रियकस्य सन्निहितविषयविनियमितव्यापारत्वात् । मनस्तु यद्यपि सर्व विषयं तथोपीन्द्रियगृहीतार्थगोचरत्वेनैव तस्य प्रवृत्तिः। अन्यथान्ध-बधिरार्धभावप्रसङ्गः । सर्वविषयता तु सकलेन्द्रियगोचरार्थविषयत्वेनैवोच्यते 20 न स्वातन्त्र्येण । योगिप्रत्यक्षेण त्वविनाभावग्रहणेऽनुमेयार्थप्रतियत्तिरेव ततोऽस्तु, किं तपस्विनाऽनुमानेन ? | अनुमानात्वविनाभावनिश्चयेऽनैवस्थेतरेतराश्रयदोषप्रसङ्ग उक्त एव । न च प्रमाणान्तरमेव विधविषयग्रहणप्रवणमस्तीत्याह
ऊहात् तन्निश्चयः ॥ ११ ॥ ३८. 'ऊहात्'तर्कादुक्तलक्षणात्तस्याविनाभावस्य 'निश्चयः ॥ ११ ॥ ३९. लक्षितं परीक्षितं च साधनम् । इदानीं तत् विभजति--
१ साथ्यमनुमेयमिति यावत् । २-तधर्म-डे । ३ तात्य • पृ. ३४०.। ४-स्य तत्प्रा-डे । ५ यदाहुः ता०। ६ पक्षदोषावेवैती। साभ्यसाधनयोः । ८ खनिश्चित इत्यनेन निश्चितः सन् । ९ प्रत्यक्षप्राधबायार्थापेक्षया सुखादश्च एक्सेव गृहाति । १० मनसव सर्वेन्द्रियार्थग्रहणात् । ११ अग्न्यादि । १२. पतिरपि ततो-डे । १३ अनुमानतो त्यविनामावनिश्चये तस्याप्यनुमानस्याविनाभावनिश्वये कमनुमानासरं चिन्त्यम्(1)। स्थापि अन्यदित्याद्यनवस्था । इतरेतराधयस्तु अनुमानादविनाभावनिश्चयो अविनाभाचे व निश्चिते अनुमानोत्थानमिति ।
Loading... Page Navigation 1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182