Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 103
________________ प्रमातुर्लक्षणम् ।] प्रमाणमीमांसा। ततोऽपि प्रत्यभिज्ञा प्रमाणमूहः फलम् । सोऽ पहः गरनुमान गरमिति प्रमाणफलविभाग इति ॥ ३९ ॥ ६१४६. फलान्तरमाह हानादिबुद्धयो वा ॥४॥ १४७, हानोपादानोपेक्षाबुद्धयो वा प्रमाणस्य फलम् । फलबहुत्वप्रतिपादनं सर्वेषां 5 फलत्वेन न विरोधो वैवक्षिकत्वात् फलस्येति प्रदिपादनार्थम् ॥ ४० ॥ ६१४८. एकान्तभिन्नाभिन्नफलवादिमतपरीक्षार्थमाह प्रमाणाद्भिन्नाभिन्नम् ॥४१॥ १४९, करणरूपत्वात् क्रियारूपत्वाच प्रमाणफलयोर्भेदः । अभेदे प्रमाणफलभेदव्यवहासनुपपत्तेः प्रमाणमेव वा फलमेव वा भवेत् । अप्रमाणाध्याश्या प्रमाणव्यवहारः, 10 अफलान्याश्या च फलव्यवहारो भविष्यतीति चेत् नैवम ; एवं सति प्रमाणान्तराज्यावृस्याऽप्रमाणव्यवहारः, फलान्तराज्यावृत्याऽफलव्यवहारोऽप्यस्तु, विजातीयादिव सजीतीयादपि व्यावृत्तत्वाद्वस्तुनः। ६१५०. तथा, तस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्येकममात्रपेक्षया प्रमाणफलयोरभेदः । भेदे वात्मान्तरवचदनुपपत्तिः । अथ यत्रैवात्मनि 15 प्रमाणं समवेतं फलमपि तत्रैव समवेतमिति समवायलक्षणया प्रत्यासच्या प्रमाणफलव्यवस्थितिरिति नात्मान्तरे तत्प्रसङ्ग इति चेत् । न समवायस्य नित्यत्वाध्यापकत्वान्नियतात्मवत्सर्वात्मस्वप्यविशेषान्न ततो नियतप्रमातृसम्बन्धप्रतिनियमः तत् सिद्धमेतत् प्रमाणात्फलं कथचिदिन्नमभिन्नं चेति ॥ ४१॥ ६१५१ प्रमातारं लक्षयति स्वपराभासी परिणाम्यात्मा प्रमाता ॥४२॥ ६१५२. स्वम् आत्मानं परं चार्थमाभांसयितुं शीलं यस्य स 'स्वपराभासी स्वोन्मुखतयाऽर्थोन्मुखतया चावभासनात् घटमहं जानामीति कर्मकर्तक्रियाणां प्रतीतेः, अन्यतरप्रतीत्यपलापे प्रमाणाभावात् । न च परप्रकाशकत्वस्य स्वप्रकाशकत्वेन विरोधः प्रदीपयत् । नहि प्रदीपः स्वप्रकाशे परमपेक्षते । अनेनैकान्सस्वाभासिपरामासिवादिमतनिरासः। 25 स्वपरामास्येव 'आत्मा प्रमाता' । 20 १- पेक्षया यु०-सा०।२ अर्थप्रकाशादीनाम् । ३-०क्षितत्वात-ता। अन्य प्रमाणात् 14- लत्यव्य. -है।६ प्रमाणान्तरान् । ७ यधैकात्मगतस्य प्रमाणस्य सम्बन्धि द्वितीयात्मगतं कर न भवत्ति तथैकात्मगतयोरपि मा भदस्यन्तमेदस्योभवपक्षयोरप्यविशिष्टत्वात। -तारं कथयति- एतत्सनानन्तरं ता-मू. प्रती एवं लिखितं वर्तते-"इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमीमांसायां प्रथमस्याध्यायस्य प्रथममालिकम् । सं-भू० प्रती तु -ध्यायस्यायाचिकम् । १० बौद्धस्य ।

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182