Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ०२, सू० ४. चार्थाजन्यत्वान्न प्रामाण्यमस्या इति चेत् तत् किं प्रमाणान्तरेऽप्यर्थजन्यत्रमविसंवादहेतुरिति विपलब्धोऽसि ? । मैवं मुहः, यथैव हि प्रदीपः स्वसामग्रीवललब्धजन्मा घटादिमिरजनितोऽपि तान् प्रकाशयति तथैवावरणक्षयोपशमसव्यपेक्षेन्द्रियानिन्द्रियबललब्ध
जन्म संवेदनं विषयमवभासयति । "नाननुकृतान्वयव्यतिरेकै कारणम् नाकारणं 6 विषयः" इति तु प्रलापमात्रम् , योगिज्ञानम्यातीतानागतार्थगोचरस्य तदजन्यस्यापि प्रामाण्यं प्रति विप्रतिपत्तेरभावात् । किंच, स्मृतेरप्रामाण्येऽनुमानाय दत्तो जलाञ्जलिः, तया च्याप्तेरविषयीकरणे तदुत्थानागोगातः लिङ्गग्रहगा-सम्बन्धस्मरणपूर्वकमनुमानमिति हि सर्ववादिसिद्धम् । ततश्च स्मृतिः प्रमाणम् , अनुमानप्रामाण्यान्यथानुपपत्तेरिति'
सिद्धम् ।। ३ ॥ 10९. अथ प्रत्यभिज्ञानं लक्षयतिदर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रति
योगीत्यादिसङ्कलनं प्रत्यभिज्ञानम् ॥४॥ १०. 'दर्शनम्' प्रत्यक्षम् , 'स्मरणम्' स्मृतिस्ताभ्यां सम्भयो यस्य तत्तथा दर्शनस्मरणकारणकं सङ्कलनाज्ञानं 'प्रत्यभिज्ञानम् । तस्योल्लेखमाह-'तदेवेदम्', सामान्यनिर्दे15 शेन नपुंसकत्वम् , स एवायं घटा, सैवेयं पटी, तदेवेदं कुण्डमिति । 'तत्सदृशः' गोस.
सुनो गवयः, 'तद्विलक्षण:' गोविलक्षणो महिषा, 'तत्प्रतियोगि' इदमस्मादल्पं महत् दूरमासन्नं वेत्यादि । 'आदि'ग्रहणात्
"रोमशो दन्तुरः श्यामो वामनः पृथुलोचनः। यस्तत्र चिपिटघाणस्त क्षेत्रमषधारयः ।।" [ न्यायम० पृ. १४३ ] “पयोम्बुभेदी हंसः स्यात्पदपाँधमरः स्मृतः। सप्तपर्णस्तु विद्भिर्विज्ञेयो विषमच्छदः ।। पञ्चवर्ण भवेत्ने मेचकारूयं पृथुस्तानी ।
युवतिकशृङ्गोऽपि गण्डकः परिकीर्तितः॥" इत्येवमादिशब्दश्रवणातथाविधानेव चैत्रहंसादीनक्लोक्य तर्था सत्यापयति यदा, तदा 25 तदपि संकलनाज्ञानमुक्तम् , दर्शनस्मरणसम्भवत्वाविशेषात् | यथा वा औदीच्येन क्रमेलक
१ अर्थजन्यत्वात् ज्ञानस्य प्रामाण्याभ्युपगमे मरुमरीचिकादी अलझानमप्यर्थजन्यत्वात् प्रमाणं स्यात्। अथ प्रतिमासमानार्थजन्य प्रमाण मिष्यते तदानुमान न स्यात् प्रमाणम् । अनुमान अनर्थसामान्य प्रतिमासि, न च वेन जन्यम् , भवन्मते सामान्यस्यावस्तुत्वात् । यत् प्रमाणं तदनर्थजन्य तदर्थज)मेवेति अतिव्याप्ति ( वेति ध्यातिरपि बुधा स्वसंवेदनप्रत्यक्षेण व्यभिचारात् तद्धि स्वात्मविषयं न च लेन जन्यम् । २ च्यातेरग्रहणेऽग्रहण स्वप्रमाणत्वात्। ३रिति ।। अथ मु.पा । ४ चियस्ताभ्यामपि यथेदमस्माणिमित्यादि प्रत्यमिज्ञानं दर्शनादेव स्मरणरहितात् । तस्मात् भिन्नमित्यादिकं केवलादेव स्मरणात् प्रत्यभिज्ञानम्। ५मशेयेन गृहस्थितेन गवा सदशोऽयं गषय इत्यादिकम् अत्र टिपणकारेण उभयकारणकत्वं उदाइतम्-सम्पा-] । ६ एकत्वसाद श्यवसायाविनायवदनं सङ्कलना । ७ - पदै-मु । ८ तथा वव सस्याडे । ९ संकलनमुदे । १. अत्र उदीरयेन इति सुचारु ।
Loading... Page Navigation 1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182