Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 98
________________ २६ आचार्यश्री हेमचन्द्रविरविता [अ० १ ० १ सू० ३२. कार्यमेव सहकारिष्वरस्वभवत् तानपेक्षत इति चेत्; तत्किं स भावोऽसमर्थः ? | समर्थचेत्; किं सहकारिमुखप्रेक्षणदीनानि तान्युपेक्षते न पुनर्झटिति घटयति ? । ननु समर्थमपि बीजमिलार्जलादिसहकारिसहितमेवाङ्कुरं करोति नान्यथाः तत् किं तस्य सहकारिभिः किञ्चिदुपक्रियेत, न वा ? | नो चेत् स किं पूर्ववनोदास्ते । उपक्रियेत चेत् स तहिं तैरुपकारो 6 भिन्नोऽभिन्न वा इति इति लाभमिच्छतो मूलक्षतिरायाता । भेदे स कथं तस्योपकारः १, किं न सह्यविन्ध्यादेरपि । । तत्सम्बन्धात्तस्पायमिति चेत् । उपकार्योपकारयोः कः सम्बन्धः १ । न संयोगः द्रव्ययोरेव तस्य भावात् । नापि समवायस्तस्य प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वान्न नियतसम्वन्धिसम्बन्धत्वं युक्तम् तच्त्रे वा तत्कृत उपकारोऽस्यभ्युपगन्तव्यः तथा च सत्यु10 पकारस्य भेदाभेदकल्पना तदवस्थैव । उपकारस्य समवायादभेदे समवाय एव कृतः स्यात् । भेदे पुनरपि समवायस्य न नियतसम्बन्धिसम्बन्धत्वम् । नियँतसम्बन्धिसम्ब afa enarrer विशेषणविशेष्यभावो हेतुरिति चेत्; उपकार्योपकारकभावाभावे तस्यापि प्रतिनियमहेतुत्वाभावात् । उपकारे तु पुनर्भेदाभेदविकल्पद्वारेण तदेवावर्तते । तन्नैकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते । > 15 $ १२५, नाप्यक्रमेण । न ह्येको भावः सकलकालकलाभाविनीर्युगपत् सर्वाः क्रियाः करोतीति प्रातीतिक्रम् | कुरुतां था, तथापि द्वितीयक्षणे किं कुर्यात् ? । करणे वा क्रमपक्षaint दोषः । अकरणेऽनर्थक्रियाकारित्वादव स्तुत्वप्रसङ्गः - इत्येकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्तार्थक्रिया व्यापकानुपलब्धिवलात् व्यापक निवृत्तौ निवर्तमाना व्याप्यमर्थक्रियाकारित्वं निवर्तयति तदपि स्वव्याप्यं सस्वमित्यसन् द्रव्यैकान्तः । 20 25 ६१२६. पर्यायैकान्तरूपोऽपि प्रतिक्षणविनाशी भावो न क्रमेणार्थक्रियासमर्थों देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात् । अवस्थितस्यैव हि नानादेशकालव्याप्ति'देशक्रमः कालक्रमचाभिधीयते । न चैकान्तविनाशिनि सास्ति । यदाहु: "यो यत्रैव स तत्रैव यो यदैव तदैव सः । न देशकालयoर्व्याप्तिर्भावानामिह विद्यते ॥" ६१२७. न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति, सन्तानस्याऽवस्तुस्वात् । वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं न तर्हि क्षणेभ्यः कश्विद्विशेषः । अथाक्षणिकत्वम् ; सुस्थितः पर्यायैकान्तवादः ! यदीहु: I १ कार्याणि । २ बीजमिलादि०-४० । ३ क्रियेत इति डे० । ४० न्यार०डे० ५ नियतसम्ब धिकृतः । ६ समवायस्य । ७०-त्वम् सम्बन्धवे डे० ८ नियतसम्बन्धिनोपॉजोपकारयोः सम्बन्धstatः समवाय इति विशेषणविशेष्यभावः । कलाशब्देनांशाः | १० स हि कालान्तरभाषिनीः क्रिया इत्यादिको ग्रन्थ आवर्तनीयः । ११ तदप्यर्थक्रियाकारित्वं व्यापकं निवर्तमानं स्वव्याप्यं सत्त्वं निवर्तयति । १२ कर्तरि षष्ठी । १३ पर्यायैकान्तवादे । १४०त्वं न सु०० १५ यदुक्तम् - डे० ।

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182