________________
२६
आचार्यश्री हेमचन्द्रविरविता
[अ० १ ० १ सू० ३२. कार्यमेव सहकारिष्वरस्वभवत् तानपेक्षत इति चेत्; तत्किं स भावोऽसमर्थः ? | समर्थचेत्; किं सहकारिमुखप्रेक्षणदीनानि तान्युपेक्षते न पुनर्झटिति घटयति ? । ननु समर्थमपि बीजमिलार्जलादिसहकारिसहितमेवाङ्कुरं करोति नान्यथाः तत् किं तस्य सहकारिभिः किञ्चिदुपक्रियेत, न वा ? | नो चेत् स किं पूर्ववनोदास्ते । उपक्रियेत चेत् स तहिं तैरुपकारो 6 भिन्नोऽभिन्न वा इति इति लाभमिच्छतो मूलक्षतिरायाता । भेदे स कथं तस्योपकारः १, किं न सह्यविन्ध्यादेरपि । । तत्सम्बन्धात्तस्पायमिति चेत् । उपकार्योपकारयोः कः सम्बन्धः १ । न संयोगः द्रव्ययोरेव तस्य भावात् । नापि समवायस्तस्य प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वान्न नियतसम्वन्धिसम्बन्धत्वं युक्तम् तच्त्रे वा तत्कृत उपकारोऽस्यभ्युपगन्तव्यः तथा च सत्यु10 पकारस्य भेदाभेदकल्पना तदवस्थैव । उपकारस्य समवायादभेदे समवाय एव कृतः स्यात् । भेदे पुनरपि समवायस्य न नियतसम्बन्धिसम्बन्धत्वम् । नियँतसम्बन्धिसम्ब afa enarrer विशेषणविशेष्यभावो हेतुरिति चेत्; उपकार्योपकारकभावाभावे तस्यापि प्रतिनियमहेतुत्वाभावात् । उपकारे तु पुनर्भेदाभेदविकल्पद्वारेण तदेवावर्तते । तन्नैकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते ।
>
15 $ १२५, नाप्यक्रमेण । न ह्येको भावः सकलकालकलाभाविनीर्युगपत् सर्वाः क्रियाः करोतीति प्रातीतिक्रम् | कुरुतां था, तथापि द्वितीयक्षणे किं कुर्यात् ? । करणे वा क्रमपक्षaint दोषः । अकरणेऽनर्थक्रियाकारित्वादव स्तुत्वप्रसङ्गः - इत्येकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्तार्थक्रिया व्यापकानुपलब्धिवलात् व्यापक निवृत्तौ निवर्तमाना व्याप्यमर्थक्रियाकारित्वं निवर्तयति तदपि स्वव्याप्यं सस्वमित्यसन् द्रव्यैकान्तः ।
20
25
६१२६. पर्यायैकान्तरूपोऽपि प्रतिक्षणविनाशी भावो न क्रमेणार्थक्रियासमर्थों देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात् । अवस्थितस्यैव हि नानादेशकालव्याप्ति'देशक्रमः कालक्रमचाभिधीयते । न चैकान्तविनाशिनि सास्ति । यदाहु:
"यो यत्रैव स तत्रैव यो यदैव तदैव सः । न देशकालयoर्व्याप्तिर्भावानामिह विद्यते ॥"
६१२७. न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति, सन्तानस्याऽवस्तुस्वात् । वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं न तर्हि क्षणेभ्यः कश्विद्विशेषः । अथाक्षणिकत्वम् ; सुस्थितः पर्यायैकान्तवादः ! यदीहु:
I
१ कार्याणि । २ बीजमिलादि०-४० । ३ क्रियेत इति डे० । ४० न्यार०डे० ५ नियतसम्ब धिकृतः । ६ समवायस्य । ७०-त्वम् सम्बन्धवे डे० ८ नियतसम्बन्धिनोपॉजोपकारयोः सम्बन्धstatः समवाय इति विशेषणविशेष्यभावः । कलाशब्देनांशाः | १० स हि कालान्तरभाषिनीः क्रिया इत्यादिको ग्रन्थ आवर्तनीयः । ११ तदप्यर्थक्रियाकारित्वं व्यापकं निवर्तमानं स्वव्याप्यं सत्त्वं निवर्तयति । १२ कर्तरि षष्ठी । १३ पर्यायैकान्तवादे । १४०त्वं न सु०० १५ यदुक्तम् - डे० ।