________________
nikamasutranslamyumcinemamisal
i nawatestendi
m
प्रमेयस्य निरूपणम् । ] प्रमाणमीमांसा ।
२५ पूर्वोत्तरविवर्तवय॑न्वयप्रत्ययसमधिगम्यमूर्खतासामान्यमिति यावत् । परियन्त्युत्पादविनाशधर्माणो भवन्तीति पर्याया विवाः । तच ते चात्मा स्वरूपं यस्य तत् द्रव्यपर्यायात्मकं वस्तु, परमार्थसदिस्यर्थः, यवाचकमुख्यः-"उत्पादध्ययौव्ययुक्त सद" तत्त्वा० ५.२९ ] इति, पारमर्षमपि "उपनेइ वा पिगमेह वा धुवेइ वा” इति ।
६११९. तत्र 'द्रव्यपर्याय' ग्रहणेन द्रव्यैकान्तपर्यायैकान्तवादिपरिकल्पितविषयच्यु- 5 दासः । 'आत्म'ग्रहणेन चात्यन्तव्यतिरिक्तद्रव्यपर्यायवादिकाणादयोगाभ्युपगतविषयनिरासः । यच्छीसिद्धसेनः"दोहिं वि नहि नीयं सस्थमुलूएण तहवि मित्तं। ज सविसयपहाणतणेण अन्नोबनिरविव" || [सन्म० ३, ४५] त्ति ॥३०॥
१२०. कुतः पुनईच्यपर्यायात्मकमेव वस्तु प्रमाणानां विषयो न द्रव्यमात्रं पर्याय- 10 मात्रमुभयं वा स्वतन्त्रम् ? इत्याह
__ अर्थक्रियासामर्थ्यात् ॥ ३१ ॥ ६१२१. 'अर्थस्य' हानोपादानादिलक्षणस्य 'क्रिया निष्पत्तिस्तत्र 'सामर्थ्यान्', द्रव्यपर्यायात्मकस्यैव वस्तुनार्थक्रियासमवेत्यादिस्यथः ।। ३१ ॥ ६१२२, यदि नामवं सतः किमित्याह
___ तल्लक्षणत्वास्तुनः ॥ ३२ ॥ ६१२३. 'तद्' अर्थक्रियासामध्यं 'लक्षणम्' असाधारण रूपं यस्य तत् तल्लक्षणं तस्य मावस्तस्वं तस्मात् । कस्य ? । 'वस्तुनः' परमार्थसतो रूपस्य । अयमर्थः-अर्थक्रियार्थी हि सर्वः प्रमाणमन्वेषते, अपि नामेतः प्रमेयमर्थक्रियाक्षमं विनिश्चित्य कृतार्थों भवेयमिति न व्यसनितया । सयदि प्रमाणविषयोऽर्थोऽर्थक्रियाक्षमो न भवेत्तदा नासौ प्रमाणपरीक्षण- 20 माद्रियेत । यदाह
"अर्थक्रियाऽसमर्थस्थ विचारैः किं तदर्थनाम् ।
पण्डस्य रूपवैरूप्ये कामिन्याः किं परीक्षया १॥" [ प्रमाणघा० १.२ १: ] इति । हु१२४, तत्र न द्रव्यैकरूयोऽर्थोऽर्थक्रियाकारी, सह्यप्रच्युतानुत्पन्नस्थिरैकरूपः कथमर्थक्रियां कुर्वीत क्रमेणाक्रमेण वा ?, अन्योन्यव्यवच्छेदरूपाणां प्रकारान्तरासम्भवात् । तत्र 25 न क्रमेण स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् समर्थस्य कालक्षेपायोगान , कालक्षेपिणो वाऽसामर्थ्यप्राप्तेः । समर्थोऽपि तत्तत्सहकारिसमधाने तं समर्थ करोतीति चेत् । न तर्हि तस्य सामर्थ्यमपरसहकारिसापेक्षवृत्तित्वात, "सापेक्षमसमर्थम्" [पात० महा० ३. १. ८ ] इति हि किं नाश्रीपीः । न तेन सहकारिणोऽपेक्ष्यन्तेऽपि तु
१ प्रौव्याणां योगः। २ अन्ननिर०-मु० । अणुणानिर०-डे । ३ निरपेक्षी नयौ । ४ एकत्रिंशत्तम द्वात्रिंशत्तमं च सूत्रद्वयं सं- मू. प्रतौ भेदकवि विना सहैव लिस्थितं दृश्यते --सम्पा० । ५ - कियार्थसम है। 1- स्वाद्वा बस्तुनः-से-मू । ७प्रमाणान्वेषणभाबनायाम् । ८ बदाहु:-ता। ९ मामये पर.--ता।
15
eetinooraibpvidiuantirandan.dadatdeakistatuicsandasant........immatt.tandendindin...