________________
प्रमेयस्य निरूपणम् । ]
प्रमाणमीमांसा |
"अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैषि भावम् । उष्ट भो ! फलितांस्तवाशाः सोऽयं समाप्तः क्षणभङ्गवादः ॥ " [ न्यायम० पृ० ४६४ ] इति ।
૨૭
$ १२८. नाप्यक्रमेण क्षणिकेऽर्थक्रिया सम्भवति । स होको रूपादिक्षणो युगपदनेकान् रसादिक्षणान् जनयन् यद्येकेन स्वभावेन जनयेत्तदा तेषामेकत्वं स्यादेकस्वभावजन्यत्वात् । 5 अथ नानास्वभावैर्जनयति - किञ्चिदुपादानभावेन किञ्चित् सहकारित्वेन ते तर्हि स्वभावास्वस्यात्मभूता अनात्मभूता वा १ । अनात्मभूताश्चेत्; स्वभावहानिः । यदि तस्यात्मभूताः तहिं तस्यानेकत्वं स्वभावानां चैकत्वं प्रसज्येत । अथ य एवैकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद हृष्यते; तहिं नित्यस्यैकरूपस्यापि क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाङ्कर्यं चमा भूत् । अथाक्रमात् क्रमिणामनुत्पत्तेनैवैमिति चेत्; एकानंश- 10 कारणात् युगपदनेककारणसाध्यानेककार्यविरोधात् क्षणिकानामप्यक्रमेण कार्यकारित्वं मा दिति पर्यायैकान्तादपि क्रमाक्रमयोर्व्यापकयोनिवृत्यैच व्याप्याऽर्थक्रियापि व्यावर्तते । aurat aurat व्यापकानुपलब्धिवनैव निर्तत इत्यस्न पर्यायैकान्तोऽपि ।
"
$ १२९. काणादास्तु द्रव्यपर्यायानुभावप्युपागमन् पृथिव्यादीनि गुणाद्याधाररूपाणि द्रव्याणि, गुणादयस्त्वावेयत्वात्पर्यायाः । ते च केचित् क्षणिकाः केचिद्यावव्य- 15 भाविनः केचिभित्य इति केवलमितरेतरविनिलुठितैधर्मिधर्माभ्युपगमात्र समीचीनविषयवादिनः । तथाहि - यदि द्रव्यादत्यन्तविलक्षणं सम्वं तदा द्रव्यमसदेव भवेत् । सत्तायोगात् सभ्यमस्त्येवेति चेत्; असतां सत्तायोगेऽपि कुतः सच्चम् ?, सतां तु निष्फलः सत्तायोगः । स्वरूप भावानामस्त्येवेति चेत्; तहिं किं शिखण्डिना सत्तायोगेन ? । सत्तायोगात् प्राक् भावो न सन्नाप्यसन, सत्तासम्बन्धात्तु सन्निति चेत्; वामात्रमेतत्, सदस- 20 द्विलक्षणस्य प्रकारान्तरस्यासम्भवात् । अपि च पैदार्थः सत्ता योगः' इति न त्रितयं चकास्ति | पदार्थसत्तयोश्च योगो यदि तादात्म्यम्, तदनभ्युपगमबाधितम् । अत एव न संयोगः समवायस्त्वनाश्रित इति सर्वे सर्वेण सम्बध्नीयान वा किञ्चित् केनचित् । एवं द्रव्यगुणकर्मणां द्रव्यत्वादिभिः द्रव्यस्य द्रव्यगुणकर्मसामान्यविशेषैः पृथि - व्यतेजोवायूनां पृथिवीत्वादिभिः, आकाशादीनां च द्रव्याणां स्वगुणैर्योगे यथायोगं 25 सर्वमभिधानीयम्, एकान्तभिन्नानां केनचित् कथञ्चित् सम्बन्धायोगात् इत्यौक्यपक्षेsपि विषयव्यवस्था दुःस्था |
"
१०ता तथा ०डे० । २ बीजपूरादौ । ३ युगपदेकान्ता० ४ नित्यस्यैकरूपस्यापि क्रमेणेत्यादिको प्रन्थो न घटते । ५ न हि एकश उपादानस्वरूपोऽन्यथ सहकारिस्वरूपो भवन्मतेऽस्ति । ६ - मेणाकारि० - है । ७ --- लुभावप्यन्युपा०--० । वृद्धादयः । घटरूपादयः । १० आप्यरूपया (पा)दयः [ जलादिपरमाणुरूपादीनां नित्यत्वात् ] ११० मिन० । १२० डे० १३ अनभ्युपगमात्वात् एव । १४ संयोगो हिं ब्रव्ययोरेव । १५ आदेर्गुणत्कर्म । १६ केनन्वित सम्ब०ता० मु० ।