________________
आचार्यश्रीहेमचन्द्रविरचिता [ अ० १, आ. १, सू० ३२--३५. ६१३०. ननु द्रव्यपर्यायात्मकत्वेऽपि वस्तुनस्तदवस्थमेव दौस्थ्यम् ; तथाहि-द्रव्यपर्याययोरैकान्तिकभेदाभेदपरिहारेण कथञ्चिद्भेदाभेदवादः स्याद्वादिभिरुपेयते, न चासौ युक्तो विरोधादिदोषात्-विधिप्रतिषेधरूपयोरेका वस्तुन्यसम्भवान्नीलानीलवन १ । अथ केनचिद्रूपेण भेदः केनचिदमेदः; एवं सति मेदस्थान्यदधिकरणमभेदस्य चान्यदिति वैयधि5 करण्यम् २ ॥ यं चात्मानं पुरोधाय भेदो यं चाश्रित्याभेदस्तावप्यात्मानौ भिन्नाभिन्ना
वन्यथैकान्तवादप्रसक्तिस्तथा च सत्यनवस्था ३ । येन च रूपेण भेदस्तेन भेदश्चाभेदश्च येन चाभेदस्तेनाप्यभेदश्च भेदश्चेति सङ्करः ४। येन रूपेण भेदस्तेनाभेदो येनाभेदस्तेन भेद इति व्यतिकरः ५ भेदाभेदात्मकत्वे च वस्तुनो विविक्तेनाकारेण निश्चेतुमशक्त
संशयः ६ । ततश्चाप्रतिपत्तिः ७ इति न विषयव्यवस्था ८। नैवम् ; प्रतीयमाने वस्तुनि 10 विरोधस्यासम्भवात् । यत्सन्निधाने यो नोपलभ्यते स तस्य विरोधीति निश्चीयते ।
उथलभ्यमाने च वस्तुनि को विरोधगन्धावकाशः नीलानीलयोरपि यद्येकत्रोपलम्भोऽस्ति तदा नास्ति विरोधः । एका चित्रपटीशाने सौगोमालामालयाविरोधामभ्युपगमात् , योगैश्चैकस्य चित्रस्य रूपस्याभ्युपगमात्, एकस्यैव च पटादेश्चलाचलरक्तारक्तावताना
तादिविरुद्धधर्माणामुपलब्धेः प्रकृते को विरोधशङ्कावकाशः । एतेन वैयधिकरण्यदोषोऽप्य15 पास्ता, तयोरेकाधिकरणत्वेन प्रागुक्तयुक्तिदिशा प्रतीतेः। यदप्यनवस्थानं दूषणमुपन्यस्तम् । तदप्यनेकान्तबादिमतानमिझेनैव, तन्मतं हि द्रव्यपर्यायात्मके वस्तुनि द्रव्यपर्यायावर
भेदा अचनिना तयोरेवाभिधानाद , द्रव्यरूपेणाभेदः इति द्रव्यमेवाभेदः एकानेकास्मकत्वावस्तुनः । यौ च सतरव्यतिकरौ तो मेचकमाननिदर्शनेन सामान्यविशेष
दृष्टान्तेन च परिहतौ । अथ तत्र तथाप्रतिभासः समाधानम् ; परस्यापि तदेवास्तु 20 प्रतिमासस्थापक्षपातित्वात् । निर्णीते चार्थे संशयोऽपि न युक्तः, तस्य सकम्पप्रतिपति
रूपत्वादकम्पप्रतिपसी दुर्घटत्वास । प्रतिपन्ने च वस्तुन्यप्रतिपत्तिरिति साहसम् । उपलबध्यमिधानादनुफ्लम्भोऽपि न सिद्धस्ततो नाभाव इति दृष्टेष्टाविरुद्ध द्रव्यपर्यायात्मक पस्विति ||३२॥ ..
१३१, ननु द्रव्यपर्यायात्मकत्वेऽपि वस्तुनः कथमर्थक्रिया नाम ?। सा हि क्रमा25 क्रमाभ्यां व्याप्ता द्रव्यपर्यायैकान्तवदुभयात्मकादपि व्यावर्तताम् । शक्यं हि वस्तुमुभयात्मा भावो न कमेणार्थक्रियां कर्तुं समर्था, समर्थस्य क्षेपायोगात् । न च सहकार्यपेक्षा युक्ता, द्रव्यस्याविकार्यत्वेन सहकारिकृतोपकारनिरपेक्षत्वात् । पर्यायाणां च क्षणिकत्वेन पूर्वापरकार्यकालाप्रतीक्षणाद् । नाप्यक्रमेण, युगपद्धि सर्वकार्याणि कृत्वा पुनरकुर्वतोऽनर्थ
...भेदाभेदरूपयोः । स्वभाषम् । १ युगपकुभयप्राप्तिः समरः । ४ परस्पर विषयगमन व्यतिकरः । ५. छायेवातपस्य । ६ परोकदृष्टान्त बषयमाह । ७ योगः प्रत्याहारादिस्त बन्यधीते वा योगः "स्यधीते" । हैमशः ६. २..११५.] इत्यम् । ८ चित्ररूपस्म एकस्माऽनययिताऽभ्युपगमात् । एकस्यैव पटा० -। १० विज्ञानस्यैकमाकारं नानाकारकरम्बितम् । १५ दमपर्यायात्मा । १२ प्रथमद्वितीयकाय(मेयोः कालः 1