________________
......1007-०४
prapingaravarTTEENETIH
प्रमाफलस्य निरूपणम् ।
प्रमाणमीमांसा। क्रियाकारित्वादसत्त्वम् , कुर्वतः क्रमपक्षभावी दोषः। द्रव्यपर्यायवादोश्व यो दोषः स उभयवादेऽपि समान:
___"प्रत्येक यो भवेहोषो क्योभीके कथं न सः?" इति वचनादित्याहपूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणेपरिणाम
नास्यार्थक्रियोपपत्तिः ॥ ३३ ॥ ६ १३२. 'पूर्वोत्तरयोः' 'आकारयोः विवर्तयोर्यथासङ्ख्थेन यो 'परिहारस्वीकारौं' ताभ्यां स्थितिः सैव 'लक्षणम्' यस्य स चासौ परिणामच, तेन 'अस्य' द्रव्यपर्यायात्मकस्यार्थक्रियोपपद्यते ।
६१३३, अयमर्थः-न द्रव्यरूपं न पर्यायरूपं नोभैयरूपं वस्तु, येन तत्तत्पक्षभावी 10 दोषः स्यात् , किन्तु स्थित्युत्पादव्ययात्मकं शबलं जात्यन्तरमेव वस्तु । तेन तत्तत्सहकारिसन्निधाने क्रमेण युगपट्टा तां तामर्थक्रियां कुर्वतः सहकारिकृतां चोपकारपरम्परानुपजीवतो भिन्नाभिन्नोपकारीदिनोदनानुमोदनाप्रमुदितात्मनः उभयपक्षभाविदोषशङ्काकलका कोन्दिशीकस्य भावस्य न व्यापकानुयलग्धिवलेनार्थक्रियायाः, नापि तयाथैसत्वस्य निवृत्तिरिति सिद्धं द्रव्यपर्यायात्मकं वस्तु प्रमाणस्य विषयः ॥३३॥ 15 १३४. फलमाह--
फलमर्थप्रकाशः ॥३४॥ ६१३५. 'प्रमाणस्य' इति वर्तते, प्रमाणस्य 'फलम्' 'अर्थप्रकाशः' अर्थसंवेदनम् अर्थार्थी हि सर्वः अमातेत्यर्थसंवेदनमेव फलं युक्तम् । नन्वेवं प्रमाणमेव फलस्वेनोक्तं स्यात्, ओमिति चेत् , तर्हि प्रमाणफलयोरभेदः स्यात् । ततः किं स्यात् ? प्रमाणफलयोरक्ये 20 सदसत्पक्षमावी दोषः स्यात् , नासंतः करणत्वं न सतः फलत्वम् । सत्यम् , अस्त्ययं दोषो जन्मनि न व्यवस्थायाम् । यदाहुः
"नासतो हेतुता नापि सतो हेतोः फलास्मता।
इति जन्मनि दोषः स्थाद् व्यवस्था तु न दोषभाग् ॥” इति ॥३४॥ ६ १३६. व्यवस्थामेव दर्शयति
__ कर्मस्था क्रिया ॥३५॥ ६ १३७. कर्मोन्मुखो ज्ञानव्यापारः फलम् ॥३५॥
१.क्षणेन परि० - सं-मृ०।२- नास्य क्रियो -सं-मू । ३ स्वतन्नद्रव्यपर्यायरूपम् । ४ आदेरुपकार्युपकारयोः सम्बन्धः । ५ "कान्विशीको भयहसे"-अभि. चि. ३.३.१ ६ माकमी व्यापको तयोः । ७.०प्यस्य साकडे०। ८अर्थकियाक्षम वस्तु अवार्थशब्देनोच्यते । ९ अविद्यमान प्रमाणस्य । १० फलात् प्रमाणस्याभेदो भवन्मते । ततश्च फलस्य साध्यत्वेनासत्यात् प्रमाणस्याप्यसत्त्वप्रसमः ।
,
25
असंञ्च न करणं भवति सिस्वामीकारात् 1 लथा, प्रमाणात फलस्य यद्यमेदः तदा प्रमाणस्य सस्वात् फलमपि सदेव स्थाद्विद्यमानस्य चन] फन्दस्वं साभ्यस्यैष फलत्वाभ्यपगमात् । ११ पञ्चप्रिंशसमपत्रिंशतमय सूत्रयं ता-म प्रती मेदकन्चिई विना सहैव लिखित दृश्यसे-सम्पा।