________________
SMANAween
ARWNigahelihinkisikisodcitishBasti
M
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ. १, सू० ३६-४२. १६ १३८. प्रमाण किमित्याह
__कर्तृस्था प्रमाणम् ॥३६॥ १३९. कर्तृव्यापारमुल्लिखन बोधः प्रमाणम् ॥३६॥
६१४०, कथमस्य प्रमाणत्वम् ? । करणं हि तत् साधकतमं च करणमुच्यते । 5 अव्यवहितफलं च तदित्याह
तस्यां सत्यामर्थप्रकाशसिद्धेः ॥३७॥ १४१. 'तस्याम्' इति कर्वस्थायां प्रमाणरूपायो क्रियायां 'सत्याम्' 'अर्थप्रकाशस्य' फलस्य 'सिद्धः' व्यवस्थापनात् । एकज्ञानगतत्वेन प्रमाणफलयोरभेदो, व्यवस्थाप्यव्य
वस्थापकभावात्तु भेद इति भेदाभेदरूपः स्याद्वादमबाधितमनुपतति प्रमाणफलभाव 10 इतीदमखिलप्रमाणसाधारणमव्यवहितं फलमुक्तम् ।। ३७ ।। ६१४२. अव्यवहितमेव फलान्तरमाह
अज्ञाननिवृत्तिर्वा ॥३८॥ ६१४३, प्रमाणप्रवृत्तेः पूर्व प्रमातुर्विवक्षिते विषये यत् 'अज्ञानम् तस्य 'निश्रुतिः' फलमित्यन्ये ! यदाहुः
"प्रमाणस्प फलं साक्षादज्ञानविनिवर्तनम् ।
केवलस्य सुखोपेक्षे शेषस्थादानहानधीः ॥” [न्थाग्रा० २८] इति ॥३८॥ ६१४४. व्यवहितमाहअवग्रहादीनां वा क्रमोपंजनधर्माणां पूर्व पूर्व प्रमाण
मुत्तरमुत्तरं फलम् ॥३९॥ 20६१४५, अवग्रहेहाबायधारणास्मृतिप्रत्यभिज्ञानोहानुमानानां क्रमेणोपजायमानानां
यद्यत् पूर्व तत्तत्प्रमाण यद्यदुत्तरं तत्तत्फलरूपं प्रतिपत्तव्यम् । अवग्रहपरिणामवान् स्यात्मा ईहारूपफलतया परिणमति इतीहाफलापेक्षया अवग्रहः प्रमाणम् । ततोऽयीहा प्रमाणमवायः फलम् । पुनरवायः प्रमाणं धारणा फलम् । ईहाधारणयोोनोपदिानत्वात् ज्ञानरूपतोश्रेया । ततो धारणा प्रमाणं स्मृतिः फलम् । ततोऽपि स्मृतिः प्रमाणं प्रत्यभिज्ञानं फलम् ।
yriwrivirstwwwmarathisoninhironics
16
१ कर्मस्था प्र. - ता-भू० । २ तथाहि कर्मस्था कर्तृस्था चेत् (स्था च ) क्रिया प्रतीयते तथा (2) ज्ञानस्यापि । तथाहि वलिगता तावत् काचिद्दाहिका शक्तिरभ्युपेया यब्यापारात् काष्ठानि दग्धानि भवन्ति तथा कागता दाइकिया काचिदस्ति यस्यास्तानि भस्मीभवन्ति । एवमन्यत्रापि ज्ञानार्थीभीवनीयम। १...फल सदि-द्वे०।४ वस्तुतः ऐक्येऽपि ज्ञानोन्मुखोऽर्थप्रकाशः अर्थोन्मुखी पक्षानमित्तिः इति भेदः । १५ अध्ययहितम। ६ -पजननधी...-भू । ७-०धर्मणाम् ता.14 एकोनचलारिंशसम चत्वारिंशसम च स्नाइयं ता- मू प्रतौ मेदांचाई विना सहैव लिखितं दृश्यते सम्पा० । ९ ईहायाश्चटारूपलात् धारणायाच संस्काररूपावात् अज्ञानत्वमिति पर अभिसन्धिः ! १० शानमुपादान अयोनिस्योपादनं वा ।