Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
嗒
विषय :
refer प्रद कुतः प्रमागात् तनिश्वय इत्याशङ्का
११. कात्प्रमाणात् अविनाभावनिश्चय
प्रमाणमीमांसाया विषयानुक्रमणिका ।
१३. साध्यस्य लक्षणम्
स्य प्रतिपादनेन उक्ताशङ्कायाः समाधानम् १२. स्वभावादिभेदेन लिनस्य विभ जनम्
स्वभावलिङ्गस्य निरूपणम्
असाधारण साधनत्वामा सन्या rer सौगतस्य निराकरणम् कारणस्य लिङ्गत्वसमर्थनम् बित्वेन संमतस्य कारण स्वरूपस्य निर्देशः
कार्यस्य निरूपणम् प्राणादिरूपस्यासाधारणकार्य स्य समर्थनम्
व्यतिरेकस्यैव हेतु नियामकल्पत्वेन निर्णयः
पृ०
१. परार्थानुमानस्य क्षणम् २. वचनेऽनुमानव्यवहारस्योपचारेण
×× १७
सूत्रस्यसिषाधवित्रितपदस्य व्यावृत्तिप्रदर्शनम्
४१ २४
४२
४२
४२
४१
टनम्
६. सापभेदे द्वयोर्युगपत् प्रयोगस्य Terran
७
पं०
૪ ११ २२
एकार्थानस्य प्रतिपादनम् ४४ स्वभावादना विधिसाधनत्व निर्देशः ४५ ε सूत्रस्यचकारेण स्वभावाद्यनुपलब्धेनिषेधसाधकत्वस्थापनम् विविङ्गिस्य प्रतिपादनम्
१
४
૪૨
१०
४३ १८
४९
४५
११
२५ १६
४५ २०
५४ २१
श्यकरणम्
४९
३. वचनात्मक परार्थानुमानस्य द्वैविध्य
अकदनम्
५.
२२
१७. धर्मिणो बुद्धिसिद्धस्वस्यापि सम
नम् बुद्धिर्मिणि सौगतस्याशङ्का सनिरासश्व
४७
७
referrer धर्मिणः प्रदर्शनम् ४७ १६ १८. म्रान्तस्यानुमानात्वनिरासः ४७ २४ १९. दृष्टान्तस्यानुमानानङ्गत्वे हेतू४४
४७ २७
५०
द्वितीयाध्यायस्य प्रथमादिकम् ।
४९ २०
४. थोपरयन्यथानुपपत्तिभ्यां परार्थानुमानस्य प्रयोगभेदप्रदर्शनम् ४९ २३ ५. प्रयोगभेदेऽपि तात्पर्याभेदस्य प्रक
५० ६
وا
सू०
विषयः
이 पं०
४५ २६
असिद्धपदस्य व्यावत्तिनिर्देश: अवाध्यपदस्य फलम्
४५ २६
१४. बाधाया विधादर्शनम् ४६ २ १५. धर्मस्य धर्मिण साध्यत्वसम
१५
नम्
४६ १२
१६. धर्मिणः प्रमाणसिद्धत्वप्रदर्शनम् ४६ १८ बुद्धा एवेति सौगतमतस्य प्रतिक्षेपः
२०. दृष्टान्तस्य लक्षणम्
पन्यासः
cared अनुमानस्वरूप विकरूपय दूषणम्
८.
४६ २०
४७ २
अनुमानात्वाभावेऽपि लक्षणप्रणयस्य प्रयोजनम्
२१. न्तस्य साधर्म्य वैधर्म्यतया
विभागवचनम्
२२. साधन्तस्य लक्षणम् २३. वैधर्म्य दृष्टान्तस्य लक्षणम्
ફ્ ७. प्रतिज्ञायाः प्रयोजनम् प्रतिज्ञाप्रयोगस्य समर्थनम् प्रतिज्ञार्थस्य अर्थादानत्वात् प्रतिज्ञायाः प्रयोगे पtressयमिति सौगतस्वानाका
४९
४८
૪૮ ९
ય
पक्षधर्मोपसंहारवचनवत् प्रतिज्ञावचनसार्थक्य समर्थनेन उक्काशङ्काया निराकरणम्
१
Co
४८ १८
४८ २२
४९ २६
५० २४
५१ १
अनुमानमयोगे विप्रतिपत्तिप्रदर्शनम् ५२ ९. स्वामिमपेक्ष प्रयोगप्रदर्शनेन
विप्रतिपत्तिनिरास:
१२
५.१ १६.
४२
५१ २१
K
4
Loading... Page Navigation 1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182