Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
आचार्यश्रीहेमचन्द्रधिरचिता [ अ०१, आ० १, सू०१५-२८. अपि तु तदभावेऽभावलक्षणो व्यतिरेकोऽपि । न चासावर्थालोकयोर्हेतुमावेस्ति; मरुमरीचिकादौ जलाभावेऽपि जलज्ञानस्य, वृषदंशादीनां चालोकाभावेऽपि सान्द्रतमतमःपटलविलिप्तदेशगतवस्तुप्रतिपत्तेश्च दर्शनात् । योगिनां चातीतानागतार्थग्रहणे किमर्थस्य निमित्तलम् । निमित्तत्वे चाथक्रियाकारित्वेन सस्वादतीतानागतत्वक्षतिः।
९३. न च प्रकाश्यादात्मलाभ एव प्रकाशकस्य प्रकाशकत्वम् , प्रदीपादेर्घटादिभ्यो ऽनुत्पन्नस्यापि तत्प्रकाशकत्वदर्शनात् | ईश्वरज्ञानस्य च नित्यत्वेनाभ्युपगतस्य कथमर्थजन्यत्वं नाम ? | अस्मदा दीनामपि जनकस्यैव ग्रामस्वाभ्युपगमे स्मृतिप्रत्यभिज्ञानादेः प्रमाणस्याप्रामाण्यप्रसङ्गः । येषां चैकान्तक्षणिकोऽर्थो जनका प्राय इति दर्शनम् तेषामपि
जन्यजनकयोज्ञानाथेयोभित्रकालत्वान ग्रामपाइकभावः सम्भवति । अथ न जन्यजनक10 भावातिरिक्तः सन्दंशायोगोलकवत् ज्ञानार्थयोः कश्चिद् ग्राह्यग्राहकभाव इति मतम् ,
"भिन्नकालं कथं प्राथमिति चेद् ग्राह्यतां विदुः ।
हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम्" [प्रमाणथा० ३. २४७ इति वचनात् । तहिं सर्वत्रज्ञानस्य वार्तमानिकार्थविषयत्वं न कथञ्चिदुपपद्यते वार्तमानिक
क्षणस्याजनकत्वात् अजनकस्य चाग्रहणात् । स्वसंवेदनस्य च स्वरूपाजन्यत्वे कथं ग्राहकत्वं 16 स्वरूपस्य वा कथं ग्रायत्त्वमिति चिन्त्यम् । तस्मात् स्वस्वसामग्रीप्रभवयोर्दीषप्रकाशघटयोरिव ज्ञानार्थयोः प्रकाश्यप्रकाशकभावसम्मवान ज्ञाननिमित्तत्वमर्थालोकयोरिति स्थितम् ।
६९४. नन्वर्थाजन्यत्वे शानस्य कथं प्रतिकर्मव्यवस्था ?, तदुत्पत्तितदाकारताभ्यां हि सोपपद्यते, तस्मादनुत्पन्नस्यातदाकारस्य च ज्ञानस्य सर्वार्थान् प्रत्यविशेषात् । नैवम् ।
तदुत्पत्तिमन्तरेणाप्यावरणक्षयोपशमलक्षणया योग्यतयैव प्रतिनियतार्थप्रकाशकत्वोपपञ्चेः। 20 तदुत्पत्तावपि च योग्यतावश्याश्रयणीया, अन्यथाऽशेषार्थसान्निध्येऽपि कुतथिदेवार्थात् क
स्यचिदेव ज्ञानस्य जन्मेति कौतस्कृतोऽयं विभागः । तदाकारता त्वाकारसङ्कान्त्या ताबदनुपपन्ना, अर्थस्य निराकारत्वप्रसङ्गात् । अथेन च मूर्तेनामूर्तस्प ज्ञानस्य कीदृशं सारश्यमित्यर्थविशेषग्रहणपरिणाम एव साम्युपेया । अंत:--
___ "अन घटयत्नां नहि मुक्त्वाऽर्थरूपताम्" [प्रमाण वा० ३.३०५ ] 25 इति यत्किञ्चिदेतत।
६९५. अपि च व्यस्ते समस्ते वैते ग्रहणकारणं स्याताम् । यदि व्यस्ते; तदा कपालाद्यक्षणो घटान्त्यक्षणस्य, जलचन्द्रो वा नमश्चन्द्रस्य ग्राहक प्राप्नोति, तदुत्पत्तेस्तदाकारत्वाच्च । अथ समस्ते; तर्हि घटोत्तरक्षणः पूर्वघटक्षणस्य ग्राहकः प्रसजति ! ज्ञानरूपत्वे
सत्येते ग्रहणकारणमिति चेत् तर्हि समानजातीयज्ञानस्य समनन्तरपूर्वज्ञानग्राहकत्वं प्रस30 ज्येत । सन योग्यतामन्तरेणान्यद् ग्रहणकारणं पश्यामः॥ २५॥
१ विलुस १२ किमर्थनिमि. सा. । ३ प्रकाः दात्म-ता । ४ प्राधत इति-१० । ५ साक्षा-डे ।
तहमा स्वसाम-द्धे०।७-प्रभवयोः प्रका-डे। 4-णामस एवाभ्यु-ता०18-
या ततः-हे।
Loading... Page Navigation 1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182