________________
आचार्यश्रीहेमचन्द्रधिरचिता [ अ०१, आ० १, सू०१५-२८. अपि तु तदभावेऽभावलक्षणो व्यतिरेकोऽपि । न चासावर्थालोकयोर्हेतुमावेस्ति; मरुमरीचिकादौ जलाभावेऽपि जलज्ञानस्य, वृषदंशादीनां चालोकाभावेऽपि सान्द्रतमतमःपटलविलिप्तदेशगतवस्तुप्रतिपत्तेश्च दर्शनात् । योगिनां चातीतानागतार्थग्रहणे किमर्थस्य निमित्तलम् । निमित्तत्वे चाथक्रियाकारित्वेन सस्वादतीतानागतत्वक्षतिः।
९३. न च प्रकाश्यादात्मलाभ एव प्रकाशकस्य प्रकाशकत्वम् , प्रदीपादेर्घटादिभ्यो ऽनुत्पन्नस्यापि तत्प्रकाशकत्वदर्शनात् | ईश्वरज्ञानस्य च नित्यत्वेनाभ्युपगतस्य कथमर्थजन्यत्वं नाम ? | अस्मदा दीनामपि जनकस्यैव ग्रामस्वाभ्युपगमे स्मृतिप्रत्यभिज्ञानादेः प्रमाणस्याप्रामाण्यप्रसङ्गः । येषां चैकान्तक्षणिकोऽर्थो जनका प्राय इति दर्शनम् तेषामपि
जन्यजनकयोज्ञानाथेयोभित्रकालत्वान ग्रामपाइकभावः सम्भवति । अथ न जन्यजनक10 भावातिरिक्तः सन्दंशायोगोलकवत् ज्ञानार्थयोः कश्चिद् ग्राह्यग्राहकभाव इति मतम् ,
"भिन्नकालं कथं प्राथमिति चेद् ग्राह्यतां विदुः ।
हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम्" [प्रमाणथा० ३. २४७ इति वचनात् । तहिं सर्वत्रज्ञानस्य वार्तमानिकार्थविषयत्वं न कथञ्चिदुपपद्यते वार्तमानिक
क्षणस्याजनकत्वात् अजनकस्य चाग्रहणात् । स्वसंवेदनस्य च स्वरूपाजन्यत्वे कथं ग्राहकत्वं 16 स्वरूपस्य वा कथं ग्रायत्त्वमिति चिन्त्यम् । तस्मात् स्वस्वसामग्रीप्रभवयोर्दीषप्रकाशघटयोरिव ज्ञानार्थयोः प्रकाश्यप्रकाशकभावसम्मवान ज्ञाननिमित्तत्वमर्थालोकयोरिति स्थितम् ।
६९४. नन्वर्थाजन्यत्वे शानस्य कथं प्रतिकर्मव्यवस्था ?, तदुत्पत्तितदाकारताभ्यां हि सोपपद्यते, तस्मादनुत्पन्नस्यातदाकारस्य च ज्ञानस्य सर्वार्थान् प्रत्यविशेषात् । नैवम् ।
तदुत्पत्तिमन्तरेणाप्यावरणक्षयोपशमलक्षणया योग्यतयैव प्रतिनियतार्थप्रकाशकत्वोपपञ्चेः। 20 तदुत्पत्तावपि च योग्यतावश्याश्रयणीया, अन्यथाऽशेषार्थसान्निध्येऽपि कुतथिदेवार्थात् क
स्यचिदेव ज्ञानस्य जन्मेति कौतस्कृतोऽयं विभागः । तदाकारता त्वाकारसङ्कान्त्या ताबदनुपपन्ना, अर्थस्य निराकारत्वप्रसङ्गात् । अथेन च मूर्तेनामूर्तस्प ज्ञानस्य कीदृशं सारश्यमित्यर्थविशेषग्रहणपरिणाम एव साम्युपेया । अंत:--
___ "अन घटयत्नां नहि मुक्त्वाऽर्थरूपताम्" [प्रमाण वा० ३.३०५ ] 25 इति यत्किञ्चिदेतत।
६९५. अपि च व्यस्ते समस्ते वैते ग्रहणकारणं स्याताम् । यदि व्यस्ते; तदा कपालाद्यक्षणो घटान्त्यक्षणस्य, जलचन्द्रो वा नमश्चन्द्रस्य ग्राहक प्राप्नोति, तदुत्पत्तेस्तदाकारत्वाच्च । अथ समस्ते; तर्हि घटोत्तरक्षणः पूर्वघटक्षणस्य ग्राहकः प्रसजति ! ज्ञानरूपत्वे
सत्येते ग्रहणकारणमिति चेत् तर्हि समानजातीयज्ञानस्य समनन्तरपूर्वज्ञानग्राहकत्वं प्रस30 ज्येत । सन योग्यतामन्तरेणान्यद् ग्रहणकारणं पश्यामः॥ २५॥
१ विलुस १२ किमर्थनिमि. सा. । ३ प्रकाः दात्म-ता । ४ प्राधत इति-१० । ५ साक्षा-डे ।
तहमा स्वसाम-द्धे०।७-प्रभवयोः प्रका-डे। 4-णामस एवाभ्यु-ता०18-
या ततः-हे।