Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 66
________________ ४८ विषयः पद्याभ्यामर्थक्रिया करणाभावसमर्थनेन स्वाभावप्रतिपादनम् अनित्यैकरूपपर्यायात्मकवस्तुनः क्रमयौगपद्याभ्यामर्थक्रिया करणाभावसम नेन सवाभावप्रतिपादनम् काणादामिवस्य परस्परात्यन्त भिन्नsorearदस्य निरास: जैनाभिमते द्रव्यपर्यायो विदे दाभेदवादे विरोधादिदूपणानि तन्नि रासन्ध वस्तुनः द्रव्यपर्यायात्मकत्वपक्षेषि अर्थ क्रियाकरणाभावाशङ्कोपन्यासः ३३. द्रव्यपर्यायात्मक वस्तुन: अर्थक्रियासामर्थ्य प्रतिपादनेन उक्ताशङ्काया निरास: ३४. अर्थप्रकाशस्य प्रमाणव्यवहितफलत्वेन प्रतिपादनम ३५-३७. एकज्ञानगतत्वेन प्रमाणफल सू० १. परोक्षस्य लक्षणम् २. परोक्षविभागस्य निरूपणम् स्मृत्यादीनां परोक्षपटनम् ३. स्मृतेर्लक्षणम् प्र० पं० सूब २५ २४ २६ २० २७ १४ २८ १ २८ २४ २९ ५ २९ १७ विषामधिक द्वितीयमाह्निकम् । ३३ ३ ३३ ૭ ३३ १० ३३ १६ ३३ २३ २४ ११ भू स्मृतेर्मामाण्यप्रतिपादनम् ४. प्रत्यभिज्ञानस्य लक्षणम् उपमानस्य प्रत्यभिज्ञायां समावेशः ३५ प्रत्यभिज्ञान स्मृत्यनुभवरूपज्ञानread Heartस्य सौगतस्य निराकरणम् प्रत्यभिज्ञानं न प्रत्यक्षादन्यत् इति नैयायितस्य निराकरणम्, ३५. २५. प्रत्यभिज्ञायाः प्रामाण्यप्रतिपादनम् ३६ १३ ५. ऊहस्य लक्षणम् ३६ २० ३५ १६ व्यास प्रत्यक्षानुमानयोरसामध्ये. reer seer drसामर्थ्यमनम् श्रद्धः संमत पृष्ठभाविविकल्पे व्या farareries निषेधः ३६ २४ ૨૭ ७ चिषयः योरभेदेपि ज्ञानस्य कर्तृस्थ व्यापारत्वेन कर्मोन्मुखव्यापारत्वेन च व्यवस्थाप्यव्यवस्थाusers प्रदर्य तयोर्भेदण्यत्रस्थापनम् ३८. अव्यवहितस्याज्ञाननिवृतिरूपफलान्तरस्य निरूपणम् ३९. व्यवहितप्रदर्शनव्याजेन ईहाatri कमोपजनधर्माणां प्रमाणफलोभयत्व समर्थनम् ४०. दानादिबुद्धीनामपि प्रमाणफलस्वेन निर्देश: ४१. मतान्तर निरासपूर्वकं प्रमाणफलयोः Percent ४२. प्रमातुर्लक्षणम् प्रमातुः स्वपराभासिसमर्थनम् प्रमातुपरिणामसमर्थनम् वैशेषिकमतस्त्र ऊहापोहविकल्पे aritrarender निषेधः योगाभिमतस्य तर्क सह कृतप्रत्यचे व्यादिसामर्थ्यस्य निरासः ६. व्यारूपणम् पृ० पं० २९ २६ ३० १२ recent निराकरणम् १०. अविनाभावस्य लक्षणम् प्रत्यक्षानुमानयोरविनाभावनिश्वये ३० १८ ३१ ४ ३१ ८ ३१ २१ ३१ २२ ३२ १ ७. अनुमानश्य लक्षणम् ८. स्वार्थं परार्थ भेदादनुमानस्य विभागः ३९ ९. स्वार्थानुमानस्य लक्षणम् ૫ ३७ २० ३८ ३ व्यापकता निरूपणम् ३८ ሂ व्याप्यधर्मत्वेन प्रतिपादनम् ३८ ११ व्याक्तोभयधर्मप्रतिपादनस्य फलप्रदर्शनम् २५ १६ ३८ २२ ४ **** साधनस्य लक्षणम् सौगतेन हेतोस्त्रैलक्षण्यसमर्थनम् सिद्धान्तना लक्षण्यस्य निरास्रः ४० नैयायिका ममतस्य हेतोः पञ्चलक्ष ३९ . २६ १० ३६ १६ ११ ४१ १ ४१ १२

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182