Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
সমাস ।
प्रमाणमीमांसा। ९. तत्र निर्णयः प्रयाऽनध्यनमायाभिकल्पवरहितं ज्ञानम् ! नतो निर्णय-पदेनाज्ञानरूपस्येन्द्रियसभिकादेः', ज्ञानरूपस्यापि संशयादेः प्रमाणत्वनिषेधः ।
१०. अर्यतेऽर्यते वा अर्थो हेयोपादेयोपेक्षणीयलक्षणः, हेयस्य हातुम् , उपादेयस्योपादातुम् , उपेक्षणीयस्योपेक्षितुम् अयमानत्वात् । न चानुपादेयत्वादुपेक्षणीयो हेय एवान्तर्भवतिः अहेयत्वादुपादेय एवान्तर्भावप्रसक्तः । उपेक्षणीय एव च मूर्दाभिषिक्तोऽर्थः, 5 योगिभिस्तस्यैवार्यमाणत्वात् । अस्मदादीनामपि हेयोपादेयाभ्यां भूयानेवोपेक्षणीयोऽर्थः; तनायमुपेक्षितुं क्षमः । अर्थस्य निर्णय इति कर्मणि षष्ठी, निर्णीयमानत्वेन व्याप्यत्वादर्थस्य । अर्थग्रहणं च स्वनिर्णयव्यवच्छेदार्थं तस्य सनोऽप्यलक्षणत्वादिति वक्ष्यामः ।
११. सम्यग्-इत्यविपरीतार्थमव्ययं समञ्चका रूपम् । तचे निर्णयस्य विशेषणम् , तस्यैव सम्यक्त्वाऽसम्यक्त्वयोगेन विशेष्टुमुचितत्वात् । अर्थस्तु स्वतो न सम्यग् नाप्य- 10 सम्यगिति सम्भव्यभिचारयोरभावान विशेषणीयः । तेन सम्यग् योऽर्थनिर्णय इति विशेषणाद्विपर्ययनिरासः । ततोऽतिव्याप्त्यव्यायसम्भवदोषविकलमिदं प्रमाणसामान्यलक्षणम् ॥ २॥
६१२. ननु अर्थनिर्णयवत् स्वनिर्णयोऽपि वृद्धैः प्रमाणलक्षणत्वेनोक्त:-"प्रमाणं स्वपराभासि" [न्यायाब ० १] इति, "स्वार्थव्यवसायात्मक ज्ञान प्रमाणम्" [तत्वार्थ लोकया• J8 १.१०.७] इति च । न चासविसन, 'धटमहं जानामि इत्यादौ कर्तृकर्मवत् शोरप्यवभासमानत्वात् । न च अप्रत्यक्षोपलम्भस्यार्थदृष्टिः प्रसिद्धयति । न च ज्ञानान्तरात् तदुपलम्भसम्मावनम् , तस्याप्यनुपलब्धस्य प्रस्तुतोपलम्भप्रत्यक्षीकाराभावात् । उपलम्मान्तरसम्भावने चानवस्था । अर्थोपलम्मात् तस्योपलम्भे अन्योन्याश्रयदोपः । एतेन 'अर्थस्यै सम्भवो नोपपयेत नै चे[त्] ज्ञानं स्यात्' इत्यापस्यापि तदुपलम्भः प्रत्युक्तः तस्या अपि ज्ञायकत्वे- 20 नाज्ञाताया ज्ञापकत्वायोगात् । अर्थापत्त्यन्तरात् तज्ज्ञाने अनवस्थेतरेतराश्रयदोषापत्तेस्तदवस्था पस्भिवः । तस्मादर्थोन्मुखतयेत्र स्वोन्मुखतयापि ज्ञानस्य प्रतिभासात् स्वनिर्णयात्मकत्वमप्यस्ति । ननु अनुभूतेरनुभाव्यत्त्वे घटादिवंदननुभूतित्वप्रसङ्गः, मैवं वोचः; ज्ञातुतित्वेनेव अनुभूतेरनुभूतित्वेनैवानुभवात् । न चानुभूतेरनुमान्यत्वं दोषः अर्थापेक्षपानुभूतित्वात , स्वापेक्षयानुभाव्यत्वात् , स्वपितपुत्रापेक्षयैकस्य पुत्रत्वपितृत्ववत् विरो- 25 धाभावात् । न च स्वात्मनि क्रियाविरोधः, अनुभवसिद्धेऽर्थे विरोधासिद्धेः । अनुमानाच्च स्वसंवेदनसिद्धि; तथाहि ज्ञान प्रकाशमानमेवार्थ प्रकाशयति, प्रकाशकत्वात , प्रदीपवत् ।
प्रथमाक्षसशिपातेन यत् मानम् । यद्यप्यमध्यवसाय एवं निर्विकल्पक तथाप्याहत्य सौमतमतनिराकरणायाविकल्पकल्चेभेति पदम् । २-परख ०.३० । ३ आदिपदास, ज्ञातृव्यापारः । ४ अर्यमानत्वात । ५ "शकष ......" [ हैमश. ५. ४. ९० ] इति तुम् । ६ योग्यः 1 ७ ननु नि . -हा । ८ बडवान् । ९ सम्भवे स्थमिचारे च विशेषणमर्थवन्द भवति । १० निश्यात्मकम् । ११ खनिर्णयः । १२ पुरुषस्य । १३ म्लनिर्णयो. पलम्भ १ १४ अनवस्थादोषेण । १५ अस्यातील्पेयरूषो व्यवहारः । १६ न चेतातक्षा-ट, । १७ अर्थो पल भोपलम्भः । १८ अर्यापतिशाने । १९ अपित्त्यन्तरस्थापि ज्ञावार्थ पुनरप्यर्थापत्त्यन्तर रूप(ल्य मित्यनषस्था । २० या वाफ्वन्तरस्य प्रस्तुतार्थापतेः सानं तदेतरेतराश्रयः । २१ कर्मचान ।
Loading... Page Navigation 1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182