________________
সমাস ।
प्रमाणमीमांसा। ९. तत्र निर्णयः प्रयाऽनध्यनमायाभिकल्पवरहितं ज्ञानम् ! नतो निर्णय-पदेनाज्ञानरूपस्येन्द्रियसभिकादेः', ज्ञानरूपस्यापि संशयादेः प्रमाणत्वनिषेधः ।
१०. अर्यतेऽर्यते वा अर्थो हेयोपादेयोपेक्षणीयलक्षणः, हेयस्य हातुम् , उपादेयस्योपादातुम् , उपेक्षणीयस्योपेक्षितुम् अयमानत्वात् । न चानुपादेयत्वादुपेक्षणीयो हेय एवान्तर्भवतिः अहेयत्वादुपादेय एवान्तर्भावप्रसक्तः । उपेक्षणीय एव च मूर्दाभिषिक्तोऽर्थः, 5 योगिभिस्तस्यैवार्यमाणत्वात् । अस्मदादीनामपि हेयोपादेयाभ्यां भूयानेवोपेक्षणीयोऽर्थः; तनायमुपेक्षितुं क्षमः । अर्थस्य निर्णय इति कर्मणि षष्ठी, निर्णीयमानत्वेन व्याप्यत्वादर्थस्य । अर्थग्रहणं च स्वनिर्णयव्यवच्छेदार्थं तस्य सनोऽप्यलक्षणत्वादिति वक्ष्यामः ।
११. सम्यग्-इत्यविपरीतार्थमव्ययं समञ्चका रूपम् । तचे निर्णयस्य विशेषणम् , तस्यैव सम्यक्त्वाऽसम्यक्त्वयोगेन विशेष्टुमुचितत्वात् । अर्थस्तु स्वतो न सम्यग् नाप्य- 10 सम्यगिति सम्भव्यभिचारयोरभावान विशेषणीयः । तेन सम्यग् योऽर्थनिर्णय इति विशेषणाद्विपर्ययनिरासः । ततोऽतिव्याप्त्यव्यायसम्भवदोषविकलमिदं प्रमाणसामान्यलक्षणम् ॥ २॥
६१२. ननु अर्थनिर्णयवत् स्वनिर्णयोऽपि वृद्धैः प्रमाणलक्षणत्वेनोक्त:-"प्रमाणं स्वपराभासि" [न्यायाब ० १] इति, "स्वार्थव्यवसायात्मक ज्ञान प्रमाणम्" [तत्वार्थ लोकया• J8 १.१०.७] इति च । न चासविसन, 'धटमहं जानामि इत्यादौ कर्तृकर्मवत् शोरप्यवभासमानत्वात् । न च अप्रत्यक्षोपलम्भस्यार्थदृष्टिः प्रसिद्धयति । न च ज्ञानान्तरात् तदुपलम्भसम्मावनम् , तस्याप्यनुपलब्धस्य प्रस्तुतोपलम्भप्रत्यक्षीकाराभावात् । उपलम्मान्तरसम्भावने चानवस्था । अर्थोपलम्मात् तस्योपलम्भे अन्योन्याश्रयदोपः । एतेन 'अर्थस्यै सम्भवो नोपपयेत नै चे[त्] ज्ञानं स्यात्' इत्यापस्यापि तदुपलम्भः प्रत्युक्तः तस्या अपि ज्ञायकत्वे- 20 नाज्ञाताया ज्ञापकत्वायोगात् । अर्थापत्त्यन्तरात् तज्ज्ञाने अनवस्थेतरेतराश्रयदोषापत्तेस्तदवस्था पस्भिवः । तस्मादर्थोन्मुखतयेत्र स्वोन्मुखतयापि ज्ञानस्य प्रतिभासात् स्वनिर्णयात्मकत्वमप्यस्ति । ननु अनुभूतेरनुभाव्यत्त्वे घटादिवंदननुभूतित्वप्रसङ्गः, मैवं वोचः; ज्ञातुतित्वेनेव अनुभूतेरनुभूतित्वेनैवानुभवात् । न चानुभूतेरनुमान्यत्वं दोषः अर्थापेक्षपानुभूतित्वात , स्वापेक्षयानुभाव्यत्वात् , स्वपितपुत्रापेक्षयैकस्य पुत्रत्वपितृत्ववत् विरो- 25 धाभावात् । न च स्वात्मनि क्रियाविरोधः, अनुभवसिद्धेऽर्थे विरोधासिद्धेः । अनुमानाच्च स्वसंवेदनसिद्धि; तथाहि ज्ञान प्रकाशमानमेवार्थ प्रकाशयति, प्रकाशकत्वात , प्रदीपवत् ।
प्रथमाक्षसशिपातेन यत् मानम् । यद्यप्यमध्यवसाय एवं निर्विकल्पक तथाप्याहत्य सौमतमतनिराकरणायाविकल्पकल्चेभेति पदम् । २-परख ०.३० । ३ आदिपदास, ज्ञातृव्यापारः । ४ अर्यमानत्वात । ५ "शकष ......" [ हैमश. ५. ४. ९० ] इति तुम् । ६ योग्यः 1 ७ ननु नि . -हा । ८ बडवान् । ९ सम्भवे स्थमिचारे च विशेषणमर्थवन्द भवति । १० निश्यात्मकम् । ११ खनिर्णयः । १२ पुरुषस्य । १३ म्लनिर्णयो. पलम्भ १ १४ अनवस्थादोषेण । १५ अस्यातील्पेयरूषो व्यवहारः । १६ न चेतातक्षा-ट, । १७ अर्थो पल भोपलम्भः । १८ अर्यापतिशाने । १९ अपित्त्यन्तरस्थापि ज्ञावार्थ पुनरप्यर्थापत्त्यन्तर रूप(ल्य मित्यनषस्था । २० या वाफ्वन्तरस्य प्रस्तुतार्थापतेः सानं तदेतरेतराश्रयः । २१ कर्मचान ।