________________
आचार्यश्रीहेमचन्द्रसिरचिता [१मा० १. सू० ३-७, संवेदनस्य प्रकाश्यत्वात् प्रकाशकत्वमसिद्धमिति चेत् ; न; अज्ञाननिरासादिद्वारेण प्रकाशकत्वोपपत्तेः । न च नेवादिभिरनैकान्तिकता; तेषां भावेन्द्रियरूपाणामेव प्रकाशकत्वात् । भावेन्द्रियाणां च स्वसंवेदनरूपतैवेति न व्यभिचारः । तथा, संवित स्वप्रकाशा,
अर्थप्रतीतित्वात , य: स्वप्रकाशो न भवति नासावर्थप्रतीतिः यथा घटः । तथा, यत् ज्ञानं 5 तत् आत्मबोध प्रत्यनपेक्षितपरव्यापारम्, यथा गोचन्तिरग्राहिज्ञानोत् प्राग्भावि गोचरान्तरपाहिज्ञानप्रबन्धस्यान्त्यज्ञानम् , ज्ञानं च विवादाध्यासितं रूपादिज्ञानमिति । संवित् स्वप्रकाशे स्वाचान्तरजातीयं नापेक्षते, वस्तुत्वात् , घटवत् । संवित् परप्रकाश्या, वस्तुत्वात , घटवदिति चेतन, अस्याप्रयोजकत्वात् , न खलु घटस्य वस्तुस्वात् परप्रकाश्यता
अपि तु बुद्धिव्यतिरिक्तत्वात् । तस्मात् स्वनिर्णयोऽपि प्रमाणलक्षणमस्त्वित्याशङ्कयाह10 स्वनिर्णयः सन्नप्यलक्षणम् , अप्रमाणेऽपि भावात् ॥ ३॥
$१३. सन्नपि इति परोक्तमनुमोदते । अयमर्थन हि अस्ति इत्येव सर्व लक्षणत्वेन वाच्यं किन्तु यो धर्मो विपक्षाश्यावर्त्तते । स्वनिर्णयस्तु अप्रमाणेऽपि संशयादौ वर्त्तते; नहि काचित् ज्ञानमात्रा सास्ति या न स्वसंविदिता नाम । ततो न स्वनिर्णयो लक्षण
मुक्तोऽस्माभिः, वृद्धस्तु परीक्षार्थमुपक्षिप्त इत्यदोषः ॥३॥ 15 १४. ननु च परिच्छिन्नमर्थं परिच्छिन्दता प्रमाणेन पिष्टं पिष्टं स्यात् । तथा च
गृहीतग्राहिणां धारावाहिज्ञानानामपि प्रामाण्यप्रसङ्गः । ततोऽपूर्वार्थनिर्णय इत्यस्तु लक्षणम् , यथाहु:--"स्वापूर्वार्थव्यवसायात्मकं ज्ञान प्रमाणम्" [ परीक्षामु० १.१] इति, "तंत्रापूर्वार्धविज्ञानम्” इति च । तत्राह
ग्रहीष्यमाणग्राहिण इव गृहीतग्राहिणोऽपि नाप्रामाण्यम् ॥१॥ 20१५. अयमर्थः-द्रव्यापेक्षया वा गृहीतग्राहित्वं विप्रतिषिध्येत पर्यायापेक्षया वा !
तत्र पर्यायापेक्षया धारावाहिज्ञानानामपि गृहीतग्राहित्वं न सम्भवति, क्षणिकत्वात् पर्यायाणाम् । तत्कथं तम्भिवृस्यर्थ विशेषणमुपादीयेत ? अथ द्रव्यापेक्षयाः तदप्ययुक्तम् । द्रव्यस्य नित्यत्वादेकत्वेन गृहीतग्रहीष्यमाणावस्थयोन भेदः। ततश्च के विशेषमाश्रित्य ग्रहीष्यमाणग्राहिणः प्रामाण्यम् , न गृहीतग्राहिणः ? अपि च अवग्रहेहादीनां गृहीत25 ग्राहित्वेऽपि प्रामाण्य मिष्यत एव । न चैषां भिन्नविषयत्वम् एवं शवगृहीतस्य अनीह
नात्, इहितस्य अनिश्चयादसमञ्जसमायद्येत । न च पर्यायापेक्षया अनधिगतविशेषावसायादपूर्वार्थत्वं वाच्यम् । एवं हि न कस्यचिद् गृहीतग्राहित्वमित्युक्तप्रायम् ।
मिति न अज्ञाता०३२ आदेः संशयादिनिरासः। ३ ज्ञानान्तरानपेक्षितव्यापारम् । ५ घरविषयम् । ५-"झानना 201६ केवलान्वयनुमानम् । ७ ज्ञानातरम । दलक्षणं वाच्यं-डे । ९.०वाहिकज्ञाना३.। १० स्वस्य अपूर्वार्थस्य च । ११ तथापू०-२०। सवैति पत्र भयः (१)। १२ प्राभाकराः । १३- हिकमाडे । १४ गृहीतार्थनाहिसान निरासायेत्यर्थः । १५.दीयते-डे ।