Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 85
________________ मुख्यप्रत्यक्षस्य निरूपणम् । प्रमाणमीमांसा । इति ; आः ! सर्वज्ञापलापपासकिन् ! दुर्बदवादिन् । मानुषत्वनिन्दार्थवादापदेशेन देवाधिदेवानधिक्षिपसि १ । ये हि जन्मान्तराजितोजितपुण्यप्रारधाराः सुरभवभवमनुपमं मुखमनुभूय दुःखपङ्कमप्रमखिलं जीवलोकमुदिधीर्षवो नरकेष्वपि क्षणं क्षिप्रमुखासिकामृतघृष्टयो मनुष्यलोकमवतेरुः जन्मसमयसमकालचलितासनसकलसुरेन्द्रवन्दविहितजन्मोत्सवाः किकरायमाणसुरसमूहाहमहमिकारब्धसेवाविषयः स्वयमुपनतामतिप्राज्यसाम्राज्य- 5 श्रियं तृणवदवधूय समतृणमणिशत्रुमित्रवृत्तयो निजप्रभावप्रशमितेतिमरकादिजगदुपद्रयाः शुक्रध्यानानलनिर्दग्धधासिकर्माण आविर्भूतनिखिलभावाभावस्वभावावमासिकेवलवलदलितसकलजीवलोकमोहप्रसराः सुरासुरविनिर्मितां समवसरणभुवमधिष्ठाय स्वस्वभाषापरिगामिनीभिर्वाग्भिः प्रवर्तितधर्मतीर्थाश्चतुर्विंशतिशयमयीं तीर्थनाथत्वलक्ष्मीमुपभुज्य परं असा सततानन्दं सकलकर्मनिर्मोक्षमुपेयिवांसस्तान्मानुषत्वादिसाधारणधर्मोपदेशेनाप- 10 वदन् सुमेरुमपि लेप्दवादिना साधारणीकतुं पार्थिवत्वेनापबदेः । किञ्च, अनवरसवनिताङ्गसम्भोगदुर्ललितवृत्तीनां विविधहेतिसमूहधारिणामक्षमालाद्यायसमनःसंयमानां रागद्वेषमोहकलुषितानां ब्रह्मादीनां सर्ववित्त्वसाम्राज्यम् !, यदवदाम स्तुती__ "मदेन मानेन मनोभवेन क्रोधेन लोभेर्ने ससम्मदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरजा परेषाम् ॥" 15 [अयोग- ३५] १ अतिरिनाषिकाः शलभाः शुकाः खचक्र परचाई, च सगता हैतयः स्मृताः ॥ ..मु.दि. २ गरको मारिः। ३ अतिशयाः ३४.. "सेषां च देहो तरूपगन्धो निरामयः स्वेदलवोज्झितत्र । श्वासोऽजगन्धो रुधिरामिषं तु मोक्षीरधाराधवल विनम् ॥१॥ आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिभायाः सहोत्याः । क्षेत्रे स्थितियोजनमात्रकेऽपि देवतिर्यजनकोटिकोटेः ॥२॥ वाणी नृतिकसुरलोकभाषा संवादिनी योजनगामिनीच भामण्डलं चार च मौलिपृष्ठे बिम्बिताहर्पतिमण्डलधि ॥३॥ सामे च गव्यूतिशतदये रुजा वैरेतयो मायतिवृष्टयवृष्टयः । दुर्भिक्षमन्यस्तकचकतो भयं स्यात एकादश कर्मघातजाः ॥४॥ थे धर्मचई बमराः सपादपीठं मृगेन्द्रासनभुज्यलं च । छत्रत्रय रसमयथ्याजोऽभिधन्यासे च' चामीकरपङ्कजानि ॥५॥ अनय चार चतुर्मुखाता चैत्यदनोऽधोवदनाश्च कण्टकाः । हमानतिर्दुन्दुमिनाद उच्चकैर्वातानुकूलः शकुनाः प्रदक्षिणाः ॥६॥ गन्धाम्दुवर्ष बटुवर्णपुष्पवृष्टिः कचश्मश्रुनलाप्रवृद्धिः।। चतुर्थिधामायनिकायकोटि धन्यभावादापि पावती ॥ झाल्नागिन्धिवाधान मनुका नित्यगा। निशिनियाभनुप्रियाय लियाः ॥॥" । शिया, १. ..... .." ४ सेन यम्म.इ.५

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182