________________
मुख्यप्रत्यक्षस्य निरूपणम् । प्रमाणमीमांसा । इति ; आः ! सर्वज्ञापलापपासकिन् ! दुर्बदवादिन् । मानुषत्वनिन्दार्थवादापदेशेन देवाधिदेवानधिक्षिपसि १ । ये हि जन्मान्तराजितोजितपुण्यप्रारधाराः सुरभवभवमनुपमं मुखमनुभूय दुःखपङ्कमप्रमखिलं जीवलोकमुदिधीर्षवो नरकेष्वपि क्षणं क्षिप्रमुखासिकामृतघृष्टयो मनुष्यलोकमवतेरुः जन्मसमयसमकालचलितासनसकलसुरेन्द्रवन्दविहितजन्मोत्सवाः किकरायमाणसुरसमूहाहमहमिकारब्धसेवाविषयः स्वयमुपनतामतिप्राज्यसाम्राज्य- 5 श्रियं तृणवदवधूय समतृणमणिशत्रुमित्रवृत्तयो निजप्रभावप्रशमितेतिमरकादिजगदुपद्रयाः शुक्रध्यानानलनिर्दग्धधासिकर्माण आविर्भूतनिखिलभावाभावस्वभावावमासिकेवलवलदलितसकलजीवलोकमोहप्रसराः सुरासुरविनिर्मितां समवसरणभुवमधिष्ठाय स्वस्वभाषापरिगामिनीभिर्वाग्भिः प्रवर्तितधर्मतीर्थाश्चतुर्विंशतिशयमयीं तीर्थनाथत्वलक्ष्मीमुपभुज्य परं असा सततानन्दं सकलकर्मनिर्मोक्षमुपेयिवांसस्तान्मानुषत्वादिसाधारणधर्मोपदेशेनाप- 10 वदन् सुमेरुमपि लेप्दवादिना साधारणीकतुं पार्थिवत्वेनापबदेः । किञ्च, अनवरसवनिताङ्गसम्भोगदुर्ललितवृत्तीनां विविधहेतिसमूहधारिणामक्षमालाद्यायसमनःसंयमानां रागद्वेषमोहकलुषितानां ब्रह्मादीनां सर्ववित्त्वसाम्राज्यम् !, यदवदाम स्तुती__ "मदेन मानेन मनोभवेन क्रोधेन लोभेर्ने ससम्मदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरजा परेषाम् ॥" 15
[अयोग- ३५] १ अतिरिनाषिकाः शलभाः शुकाः
खचक्र परचाई, च सगता हैतयः स्मृताः ॥ ..मु.दि. २ गरको मारिः। ३ अतिशयाः ३४..
"सेषां च देहो तरूपगन्धो निरामयः स्वेदलवोज्झितत्र । श्वासोऽजगन्धो रुधिरामिषं तु मोक्षीरधाराधवल विनम् ॥१॥ आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिभायाः सहोत्याः । क्षेत्रे स्थितियोजनमात्रकेऽपि देवतिर्यजनकोटिकोटेः ॥२॥ वाणी नृतिकसुरलोकभाषा संवादिनी योजनगामिनीच भामण्डलं चार च मौलिपृष्ठे बिम्बिताहर्पतिमण्डलधि ॥३॥ सामे च गव्यूतिशतदये रुजा वैरेतयो मायतिवृष्टयवृष्टयः । दुर्भिक्षमन्यस्तकचकतो भयं स्यात एकादश कर्मघातजाः ॥४॥ थे धर्मचई बमराः सपादपीठं मृगेन्द्रासनभुज्यलं च । छत्रत्रय रसमयथ्याजोऽभिधन्यासे च' चामीकरपङ्कजानि ॥५॥ अनय चार चतुर्मुखाता चैत्यदनोऽधोवदनाश्च कण्टकाः । हमानतिर्दुन्दुमिनाद उच्चकैर्वातानुकूलः शकुनाः प्रदक्षिणाः ॥६॥ गन्धाम्दुवर्ष बटुवर्णपुष्पवृष्टिः कचश्मश्रुनलाप्रवृद्धिः।। चतुर्थिधामायनिकायकोटि धन्यभावादापि पावती ॥ झाल्नागिन्धिवाधान मनुका नित्यगा।
निशिनियाभनुप्रियाय लियाः ॥॥" । शिया, १. ..... .." ४ सेन यम्म.इ.५