Book Title: Pramanmimansa
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

View full book text
Previous | Next

Page 64
________________ ४६ सू० प्रमाणमीमांसाया विषयानुक्रमणिका । पं० पृ० 19 २० विषयः परोक्षशब्दस्य निरुक्तिः सूत्रतचकारेण सर्वप्रमाणानां सम लत्वसूचना 'न प्रत्यचादन्यत् प्रमाणम्' इति लोकायतिकानामाशङ्का ११. प्रत्यक्षेवर प्रमाणसिद्धिसमर्थनेन शङ्कानिरास: अर्थाव्यभिचारात् प्रत्यक्षप्रामाण्यवस् परोक्षप्रामाण्यसिद्धिः परोक्षप्रामाण्यसिद्धौ संवादकतया धर्मयुखः परोक्षार्थविषय मनुमानमेवेति सौंगतमतस्य निरास: अमावस्तु निर्विषयत्वात् न प्रमाणमिति न प्रमाणान्तर्भूत इति निर्देशः अभावः कथं निर्विषय इत्याशङ्का २. अभावस्य निर्विषयत्व समर्थनेन ७ प्रामाण्याप्रामाण्यव्यवस्यावना परो ७ प्रमाणस्य सिद्धिः परचेतोवृत्यधिगमान्यथानुपपत्त्या पुनः तस्यैव सिद्धिः परलोकादिनिषेधान्यथानुपपच्या पि तस्यैव सिद्धिः तरसमाधानम् वस्तुनो भावाभावो भयात्मकत्वसमर्थ - an sertaरूपवस्तुनो निराकरणद्वारा अभावप्रमाणस्य निषिपयत्वाविष्करणम् प्रत्यक्षपक्षयोः भावाभावोभयग्राहसमर्थनम् tatusभावमा गोवर इति कुमारस्य पूर्वपथः अभावो प्रत्यवगोचर इति कृत्या निरास: अभावस्तु रूपत्वादशानरूप इति तस्य प्रामाण्यामा वस्योपसंहारः १२. प्रत्यक्षस्य लक्षणम् १४. वैशद्यस्य लक्षणे १५. मुख्यप्रत्यक्षरूपकेवलज्ञानस्य ७ खक्षणम् आत्मन: प्रकाशस्वभाषत्व सिद्धिः ७ Л ม ५ U २१ ८ १३ ६ २५ ८ १८५ ६ २६ ८ २२ २८ و १० १० ८ ३० fr & २८५ R ३१ २ € १७ ६ E २१ ९ २६ ६ १० १४ २१ विषयः प्रकाशस्वभावत्यात्मनः साबरणत्वसिद्धिः अनादेरपि आवरणस्य सुवर्णमयत् लियोपपत्तिसमर्थनम् अमूर्तयेऽपि आत्मन आवरणसंभवः ११ आत्मनः कूटस्थ नित्यत्वे दूषणभ ११ परिणामिनिस्यात्म समर्थनम् मुख्यप्रत्यक्षस्य ततो वा सिद्धौ प्रत्यक्षादीनामसामर्थ्यात् तदसिद्धि परा कुमारिकस्याशङ्का १६. साधकप्रमाणद्वारा केवलज्ञानसमर्थनेनो शङ्कानिरास: अतिशयस्व प्रमेयत्व - ज्योतिशनाविसंदान्यथानुपत्तिभिर्हेतुभिः केवलशानश्य सिद्धि: नोदना हि त्रैकालिक विषयाव frer eft मन्यमानेन शबरस्वामना सर्वशः स्वीकार्य एवं इति युक्त्या सर्वसमर्थनम् सिद्धसंवादेनागमेन सर्वशसिद्धिः प्रत्यक्षेण effe 'भtतु यथाकथञ्चिदीश्वरादयः सर्वशाः, मनुष्यस्तु न' इति वद कुमारिक प्रत्याचार्यस्य वृष्टिः १२ २६ मदीना रागादिमत्त्वं सर्वशत्वं च कथं स्यादिति विरोधस्य सोपासमाविष्करणम् raataar तु विप्रतिपत्य १३ १९ भrece १७. बाधकप्रमाणाभावाच केवलज्ञानस्य सिद्धि: १४ ८ १४ १० प्रत्यक्षस्याबाधकतम दर्शनम् अनुमानस्याचाधकस्योपदर्शनम् १४ २१ आगमस्याच्याबाधकत्व प्रकटनम् મ १ १८. मुख्यप्रत्यक्षत्वेन अवधिमनः पर्याययोनिर्देशः अवधिज्ञानस्य निरूपणम् सू० मनःपर्याय निरूपणम् १९. अवधिमनः पर्यायोक्षण्यस्य निरूपणम् विकृित मेदस्य निरूपणम् पृ० पं १० २७ ཁ་ ११ ३ mw B ११ ११ ११ १७ ११ २९ १४ १२ १ १५ १५. १५ १२ ८ १२ १५. १२ Re १ ४ ७ ११ १५ १७ १५. १८

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182