Book Title: Paumchariyam Part 01
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
पउमचरियं ग्रन्थविषयानुक्रमणिकाठिइवंससमुप्पत्ती, पत्थाणरणं लवंकुसुप्पत्ती । निव्वाणमणेयभवा, सत्त पुराणेत्थ अहिगारा ॥३२॥ पउमस्स चेट्ठियमिणं, कारणमिणमोऽहिगारसंजुत्तं । तिसलासुएण भणियं, सुत्तं संखेवओ सुणह ॥३३॥ वीरस्सपवरठाणं, विउलगिरीमत्थए मणभिरामे । तह इन्दभूइकहियं, सेणियरण्णस्स नीसेसं ॥३४॥ कुलगरवंसुप्पत्ती, नीईए लोगकारणं चेव । उसभजिणजम्मणुब्भव, अहिसेयं मन्दरगिरिम्मि ॥३५॥ उवएसं चिय विविहं, लोगस्स य अत्तिनासणं चेव । सामण्ण केवलुब्भव, अइसय कुसुमोहवुट्ठीओ ॥३६॥ सव्वसुरा-ऽसुरमहियं, निव्वाणं परमसोक्खमाहप्पं । भरहस्स बाहुबलिणो, तह संगामं जहावत्तं ॥३७॥ जाईण य उप्पत्ती, कुतित्थगण-विविहवेसधारीणं । विज्जाहरवंसस्स य, उप्पत्ती विज्जुदन्तस्स ॥३८॥ उवसग्गं पि य घोरं, मुणिवरवसहस्स संजयन्तस्स । केवलनाणुप्पत्ती, विज्जाहरणं च धरणेणं ॥३९॥ अजियस्स य उप्पत्ती, पुण्णघणसुहा-ऽसुहं समोसरणे । विज्जाहरस्स दिन्नं, सरणं जह रक्खसिन्देणं ॥४०॥ दिन्नं रक्खसवइणा, ठाणं च वरो जहा कुमारस्स । सगरस्स य उप्पत्ती, दुक्खं सामण्ण निव्वाणं ॥४१॥ अइकन्तमहारक्खो, जम्मणविहवस्स कित्तणं चेव । तह रक्खसवंसस्स य, पवत्तणं चेव नायव्वं ॥४२॥ वाणरकेऊण तहा, वंसुप्पत्ती कमेण नायव्वा । तडिकेसरिस्स य चरियं, उदहिकुमारेण सहियस्स ॥४३॥ ग्रन्थविषयानुक्रमणिका - स्थितिवंशसमुत्पत्तिः रणप्रस्थानौ, लवांकुशोत्पत्तिः । निर्वाणमनेकभवाः, सप्तःपुराण अत्राधिकाराः ॥३२॥ पद्मस्य चेष्टितमिदं कारणमिदमधिकारसंयुक्तम् । त्रिशलासुतेन भणितं सूत्रं संक्षेपेन श्रुणुयात् ॥३३॥ वीरस्य प्रवरस्थानं, विपुलगिरिमस्तके मनोऽभिरामे । तथेन्द्रभूतिकथितं, श्रेणिकराज्ञे निःशेषम् ॥३४॥ कुलकरवंशोत्पत्तिर्नीत्या लोककारणं चेव । ऋषभजिनजन्मोद्भवोऽभिषेकं मन्दरगिरौ ॥३५॥ उपदेशं चैव विविधं, लोकस्य चार्तिनाशनं चेव । श्रामण्यं केवलोद्भवमतिशयः कुसुमौघवृष्टिः ॥३६।। सर्वसुराऽसुरमहितं, निर्वाणं परमसौख्यमाहात्म्यम् । भरतस्य बाहुबलेस्तथा संग्रामं यथावृत्तम् ॥३७|| जातीनामुत्पतिः कुतीर्थगणविविधवेशधारीणाम् । विद्याधरवंशस्य चोत्पत्ति विधुद्दन्तस्य ॥३८॥ उपसर्गमपि च घोरं मुनिववृषभस्य संयतस्य । केवलज्ञानोत्पत्ति विद्याहरणं च धरणेन ॥३९॥ अजितस्योत्पत्तिः पूर्णधनशुभाऽशुभं समवसरणे । विद्याधरस्य दत्तं शरणं यथा राक्षसेन्द्रेण ॥४०॥ दत्तं राक्षसपतिना स्थानं च वरो यथा कुमारस्य । सगरस्य चोत्पति १:क्खं श्रामण्यं निर्वाणम् ॥४१॥ अतिक्रान्तमहारक्ष स्तथा जन्मविभवस्य किर्तनमेव । तथा रक्षोवंशसस्य च प्रवर्तनमेव ज्ञातव्यम् ॥४२॥ वानरकेतुनां तथा वंशोत्पत्तिः क्रमेण ज्ञातव्या । तडित्केशेश्चरित्रमुदधिकुमारेण सहितस्य ॥४३॥
१. आति-पीडा । २. यथावृत्तम् ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226