Book Title: Paumchariyam Part 01
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
ওও
रक्खस-वाणरपव्वज्जाविहाणाहियारो-६/१४३-१६९ तत्थेव असणिवेगो, राया विज्जाहराण सव्वेसिं । पुत्तो य विजयसीहो, बीओ पुण विज्जुवेगो त्ति ॥१५७॥ आइच्चपुराहिवई, मन्दरमालि त्ति नाम विक्खाओ । भज्जा से वेगवई, तीए सुया नाम सिरिमाला ॥१५८॥ तीए सयंवरत्थं, विज्जाहरपत्थिवा समाहूया । आगन्तूण य तो ते, मञ्चेसु ठिया य सव्वे वि ॥१५९॥ सव्वम्मि सुपडिउत्ते सिरिमालाभरणभूसियसरीरा । वरजुवइ-मन्तिसहिया, रायसमुदं समोइण्णा ॥१६०॥ पासेसु चामराई, उवरिं पडिपुण्णनिम्मलं छत्तं । पुरओ य नन्दितूरं, घणगुरुगम्भीरसद्दालं ॥१६१॥ दट्टण तीए रूवं, जोव्वण-लयण्ण-कन्तिसंपुण्णं । वम्महसरेसु भिन्ना, बहवे आयल्लयं पत्ता ॥१६२॥ केई भणन्ति एवं, कस्सेसा ललियजोव्वणापुण्णा । होही वरकल्लाणी, रूवपडाया इमा महिला ॥१६३॥ अन्ने भणन्ति पुव्वं, जेण तवो सुविउलो समणुचिण्णो । तस्सेसा वरम हिला, होही कम्माणुभावेणं ॥१६४॥ सव्वत्थसत्थकुसला, नामेण सुमङ्गला भणइ धाई । निसुणेहि कहिज्जन्ते, सिरिमाले खेयरनरिन्दे ॥१६५॥ जो एस विउलवच्छो, धीरो रविकुण्डलो कुमारवरो । ससिकुण्डलस्स पुत्तो, तडिप्पभागब्भसंभूओ ॥१६६॥ अम्बरतिलयाहिवई, वरेसु एवं मणस्स जइ इट्ठो ।माणेहि सुरयसोक्खं, मयणेण समं रई चेव ॥१६७॥ अन्नो वि एस सन्दरि, लच्छीविज्जंगयस्स वरपुत्तो । रयणपुरस्स य सामी, नामं विज्जासमुग्घाओ ॥१६८॥ एयस्स पासलग्गो, वज्जसिरीगब्भसंभवो एसो । वज्जाउहस्स पुत्तो, वज्जाउहपञ्जरो नामं ॥१६९॥
तत्रैवासनिवेगो राजा विद्याधराणां सर्वेषाम् । पुत्रश्च विजयसिंहो द्वीतीयः पुन विद्युद्वेग इति ॥१५७।। आदित्यपुराधिपतिर्मन्दरमालीति नाम विख्यातः । भार्या तस्य वेगवती, तस्याः सुता नाम श्रीमाला ॥१५८॥ तस्यास्वयंवरार्थं विद्याधरपाथिवाः समाहुताः । आगत्य च ततस्ते मञ्चेषु स्थिताश्च सर्वेऽपि ॥१५९॥ सर्वस्मिन्सुप्रत्युक्ते श्रीमालाभरणभूषितशरीरा । वरयुवतिमन्त्रिसहिता राजसमुद्रं समवतीर्णा ॥१६०॥ पार्श्वयोश्चामरादिरूपरि प्रतिपूर्णनिर्मलं छत्रम् । पुरतश्च नन्दितूर्यं घनगुरुगम्भीरशब्दवत् ॥१६१॥ दृष्ट्वा तस्या रुपं यौवनलावण्यकान्तिसंपूर्णम् । मन्मथशरैभिन्ना बहवः सरोगतां प्राप्ताः ॥१६२॥ केचिद्भणन्त्येवं कस्येषा ललितयौवनापूर्णा । भविष्यति वरकल्याणी रूपपताकेमा महिला ॥१६३।। अन्य भणन्ति पूर्वं येन तपः सुविपुलं समनुचीर्णम् । तस्येषा वरमहिला भविष्यति कर्माणुभावेन ॥१६४।। सर्वशास्त्रकुशला नाम्ना सुमंगला भणति धात्री । निःश्रुणु कथयतः श्रीमाले ! खेचरनरेन्द्रान् ॥१६५।। य एष विपुलवक्षा धीरो रविकुण्डलःकुमारवरः । शशीकुण्डलस्य पुत्रस्तडित्प्रभागर्भसम्भूतः ॥१६६।। अम्बरतिलकाधिपतिं वरैनं मनसो यदीष्टम् । अनुभव सुरतसौख्यं मदनेन समं रतीव ॥१६७॥ अन्योऽप्येष सुन्दरि ! लक्ष्मीविद्यांगदयो वरपुत्रः । रत्नपुरस्य च स्वामी नाम विद्यासमुद्धातः ॥१६८।। एतस्य पार्श्वलग्नो वज्रश्रीगर्भसंभव एषः । वज्रायुधस्य पुत्रो वज्रायुधपञ्जरो नाम ॥१६९॥
१. सरोगताम्।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226