Book Title: Paumchariyam Part 01
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 177
________________ १४२ आर्षवेदसम्मत्ता यज्ञा: सुणिऊण वयणमेय, भाइ तओ नारओ मइपगब्भो । आरिसवेयाणुमयं, कहेमि जन्नं निसामेहि ॥ ७५ ॥ वेइसरीरल्लीणो, मणजलणो नाणघयसुपज्जलिओ । कम्मतरुसमुप्पन्नं, मलसमिहासंचयं डहइ ॥ ७६ ॥ कोहो माणो माया, लोभो रागो य दोस मोहो य । पसवा हवन्ति एए, हन्तव्वा इन्दिएहि समं ॥७७॥ सच्चं खमा अहिंसा, दायव्वा दक्खिणा सुपज्जत्ता । दंसण चरित्त-संजम - बम्भाईया इमे देवा ॥ ७८ ॥ सो जिहि भणिओ, जन्नो तच्चत्थवेयनिद्दिट्ठो । जोगविसेसेण कओ, देइ फलंपरमनिव्वाणं ॥७९॥ जे 'पुण करेन्ति जन्नं, अणारिंस अलियवेयनिप्फण्णं । मारेऊण पसुगणे, रुहिर-वसा - मंसरसलोला ॥८०॥ ते पावकम्मकारी, वाहा विव निद्दया निरणुकम्पा । मरिऊण जन्ति निरयं, अज्जेन्ति य दीहसंसारं ॥ ८१ ॥ नए भणिया, सव्वे वि य बम्भणा परमरुट्ठा। पहणेऊण पयत्ता, दढमुट्ठि-करप्पहारेहिं ॥८२॥ नारओ वि विप्पे, भुयबल - अइचडुलपण्हिपहरेहिं । वारेइ पययमणसो, संसयपरमं समणुपत्तो ॥ ८३ ॥ बहवेहि वेढिऊणं, गहिओ कर-चरण- अङ्गमङ्गेसु । पक्खी व पञ्जरत्थो, अवसीयइ नारओ धणियं ॥८४॥ एयन्तरम्मि पत्तो, दूओ दहवयणसन्तिओ तत्थ । अह पेच्छइ हम्मन्तं, विप्पेहि य नारयं दीणं ॥ ८५ ॥ गहियं विप्पेहि तर्हि, दट्ठूणं नारयं पभूएहिं । गन्तुं कहेइ दूओ, जन्ननिओगं दहमुहस्स ॥८६॥ जस्स सासं सामिय !, विसज्जिओ हं तए नरिन्दस्स । तस्स बहुबम्भणेहिं, हम्मन्तो नारओ दिट्ठो ॥८७॥ आर्षवेदसम्मत्ता यज्ञाः श्रुत्वा वचनमेतद्भणति ततो नारदो मतिप्रागल्भ्यः । आर्षवेदानुमतं कथयामि यज्ञं निशामयत ॥७५॥ वेदिशरीरलीनो मनोज्वलनो ज्ञानघृतसुप्रज्वलितः । कर्मतरुसमुत्पन्नं मलसमिधसंचयं दहति ॥७६॥ क्रोधो मानो माया लोभोरागश्च द्वेष-मोहश्च । पशवो भवन्त्येते हन्तव्या इन्द्रियैः समम् ॥७७॥ सत्यं क्षमाऽहिंसा दातव्या दक्षिणा सुपर्याप्ता । दर्शन - चारित्र - संयम - ब्रह्मादिका इमे देवाः ॥७८॥ एष जिनैर्भणितो यज्ञस्तथ्यार्थवेदनिर्दिष्टः । योगविशेषेण कृतो ददाति फलं परमनिर्वाणम् ॥७९॥ ये पुनः कुर्वन्ति यज्ञमनादृशमलिकवेदनिष्पन्नम् । मारयित्वा पशुगणान् रुधिर-वसा - मांसरसलोलाः ॥८०॥ ते पापकर्मकारिणो व्याधा इव निर्दया निरनुकम्पाः । मृत्वा यान्ति नरकमर्जयन्ति च दीर्घसंसारम् ॥८१॥ यन्नारदेन भणिताः सर्वेऽपि च ब्राह्मणाः परमरुष्टाः । प्रहन्तुं प्रवृत्ता दृढमुष्टिकरप्रहारैः ॥८२॥ तान्नारदोऽपि विप्रान्भुजबलातिचटुलपाष्णिप्रहारैः । वारयति प्रयतमनाः संशयपरमं समनुप्राप्तः ॥८३॥ बहुभिर्वेष्टयित्वा गृहीतः कर चरणाङ्गमङ्गैः । पक्षीव पञ्जरस्थोऽवसीदति नारदोऽत्यन्तम् ॥८४॥ अत्रान्तरे प्राप्तो दूतो दशवदनसत्कस्तत्र । अथ पश्यति हन्यमानं विप्रैश्च नारदं दीनम् ॥८५॥ गृहीतं विप्रैस्तत्र दृष्ट्वा नारदं प्रभुतैः । गत्वा कथयति दूतो यज्ञनियोगं दशमुखस्य ॥ ८६ ॥ यस्य सकाशं स्वामिन् ! विसर्जितोऽहं त्वया नरेन्द्रस्य । तस्य बहुब्राह्मणै हन्यमानो नारदो दृष्टः ||८७॥ Jain Education International - पउमचरियं For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226