Book Title: Paumchariyam Part 01
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
अणतविरियधम्म कहणाहियारो - १४/१२-३४
एवंविहाय जीवा, नरए वहुवेयणा समुप्पन्ना । छिज्जन्ति य भिज्जन्ति य, करवत्त - ऽसिपत्त-जन्तेसु ॥२४॥ सीय वग्घे य, पक्खीसु य लोहतुण्डमाईसु । खज्जन्ति आरसन्ता, पावा पावन्ति दुक्खाई ॥२५॥ तिर्यग्गति:
पुण निडीकुडिला, कूडतुला - कूडमाणववहारी । रसभेदिणो य पावा, जे य ठिया करिसणाईसु ॥२६॥ अन्ने वि एवमाई, इन्दियवसगा विमुक्कधम्मपुरा । अट्टज्झाणेण मया, ते वि य गच्छन्ति तिरियगई ॥२७॥ निच्चं भयहुयमणा, असण- तिसा - वेयणापरिग्गहिया । अणुहोन्ति तिरियजीवा, तिक्खं दुक्खं निययकालं ॥२८॥ मनुष्यगतिः
गो-महिसि - उट्ट - पसुया, तणचारी एवमाईया बहवे । मरिऊण होन्ति मणुया, मन्दकसाया नरा जे य ॥२९॥ आरिय - अणारिय विय, कुलेसु अहमुत्तमेसु उववन्ना । अप्पाउया य दीहाउया य जीवा सकम्मेसु ॥३०॥ एत्थ अन्ध-बहिरा, मूया खुज्जा य वामणा पंगू । धणवन्ता गुणवन्ता, केइ दरिद्देण अभिभूया ॥३१॥ लोभमहागहगहिया, केई पविसन्ति रणमुहं सूरा । अवरे य सायरवरे, वीईसंघट्टकल्लोले ॥३२॥
एत्थ अडविमज्झे, सत्थाहा पविसरन्ति बीहणयं । अन्ने वि करिसणाईवावारसएस संजुत्ता ॥३३॥ देवगतिः
एवं मयईए, सव्वत्तो जाणिऊण दुक्खाइं । सहरागसंजमा वि य, करेन्ति धम्मं बहुवियप्पं ॥३४॥
एवंविधाश्च जीवा नरके बहुवेदना समुत्पन्नाः । छिद्यन्ते च भिद्यन्ते च करपत्रासिपत्रयन्त्रैः ॥२४॥ सिंहैश्च व्याघ्रैश्च पक्षिभिश्चायस्तुण्डादिभिः । खाद्यन्त आरटन्तः पापाः प्राप्नुवन्ति दुःखानि ॥२५॥ तिर्यग्गतिः
ये पुन र्निकृतिकुटिलाः कूटतुलाकुटमानव्यवहारिणः । रसभेदिनश्च पापा ये च स्थिताः कर्षणादिभिः ॥२६॥ अन्येऽप्येवमादय इन्द्रियवशगा विमुक्तधर्मधुराः । आर्तध्यानेन मृतास्तेऽपि च गच्छन्ति तिर्यग्गतिम् ॥२७॥ नित्यं भयपीडितमनसोऽसन - तृषा - वेदनापरिगृहीताः । अनुभवन्ति तिर्यज्जीवास्तीक्ष्णं दुःखं नित्यकालम् ॥ २८॥ मनुष्यगति:
गो-महिष्युष्ट्रपशवस्तृणचारिण एवमादयो बहवः । मृत्वा भवन्ति मनुष्या मन्दकषाया नरा ये च ॥२९॥ आर्यानार्या अपि च कुलेष्वधमोत्तमेषूत्पन्नाः । अल्पायुष्काश्च दीर्घायुष्काश्च जीवाः स्वकर्मभिः ||३०|| केचिदन्धबधिरा मूकाः कुब्जाश्च वामनाः पङ्गव: । धनवन्तो गुणवन्तः केऽपि दरिद्रेणाभिभूताः ॥३१॥ लोभमहाग्रहगृहीता केऽपि प्रविशन्ति रणमुखं शूराः । अपरे च सागरवरे वीचीसंघट्टकल्लोले ॥३२॥ केऽत्राटवीमध्ये सार्थवाहाः प्रविशन्ति भयानके । अन्येऽपि कर्षणदिव्यापारशतैः संयुक्ताः ||३३|| देवगतिः
एवं मनुष्यगत्यां सर्वतो ज्ञात्वा दुःखानि । सरागसंयमा अपि च कुर्वन्ति धर्मं बहुविकल्पम् ॥३४॥
Jain Education International
१६३
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226