________________
अणतविरियधम्म कहणाहियारो - १४/१२-३४
एवंविहाय जीवा, नरए वहुवेयणा समुप्पन्ना । छिज्जन्ति य भिज्जन्ति य, करवत्त - ऽसिपत्त-जन्तेसु ॥२४॥ सीय वग्घे य, पक्खीसु य लोहतुण्डमाईसु । खज्जन्ति आरसन्ता, पावा पावन्ति दुक्खाई ॥२५॥ तिर्यग्गति:
पुण निडीकुडिला, कूडतुला - कूडमाणववहारी । रसभेदिणो य पावा, जे य ठिया करिसणाईसु ॥२६॥ अन्ने वि एवमाई, इन्दियवसगा विमुक्कधम्मपुरा । अट्टज्झाणेण मया, ते वि य गच्छन्ति तिरियगई ॥२७॥ निच्चं भयहुयमणा, असण- तिसा - वेयणापरिग्गहिया । अणुहोन्ति तिरियजीवा, तिक्खं दुक्खं निययकालं ॥२८॥ मनुष्यगतिः
गो-महिसि - उट्ट - पसुया, तणचारी एवमाईया बहवे । मरिऊण होन्ति मणुया, मन्दकसाया नरा जे य ॥२९॥ आरिय - अणारिय विय, कुलेसु अहमुत्तमेसु उववन्ना । अप्पाउया य दीहाउया य जीवा सकम्मेसु ॥३०॥ एत्थ अन्ध-बहिरा, मूया खुज्जा य वामणा पंगू । धणवन्ता गुणवन्ता, केइ दरिद्देण अभिभूया ॥३१॥ लोभमहागहगहिया, केई पविसन्ति रणमुहं सूरा । अवरे य सायरवरे, वीईसंघट्टकल्लोले ॥३२॥
एत्थ अडविमज्झे, सत्थाहा पविसरन्ति बीहणयं । अन्ने वि करिसणाईवावारसएस संजुत्ता ॥३३॥ देवगतिः
एवं मयईए, सव्वत्तो जाणिऊण दुक्खाइं । सहरागसंजमा वि य, करेन्ति धम्मं बहुवियप्पं ॥३४॥
एवंविधाश्च जीवा नरके बहुवेदना समुत्पन्नाः । छिद्यन्ते च भिद्यन्ते च करपत्रासिपत्रयन्त्रैः ॥२४॥ सिंहैश्च व्याघ्रैश्च पक्षिभिश्चायस्तुण्डादिभिः । खाद्यन्त आरटन्तः पापाः प्राप्नुवन्ति दुःखानि ॥२५॥ तिर्यग्गतिः
ये पुन र्निकृतिकुटिलाः कूटतुलाकुटमानव्यवहारिणः । रसभेदिनश्च पापा ये च स्थिताः कर्षणादिभिः ॥२६॥ अन्येऽप्येवमादय इन्द्रियवशगा विमुक्तधर्मधुराः । आर्तध्यानेन मृतास्तेऽपि च गच्छन्ति तिर्यग्गतिम् ॥२७॥ नित्यं भयपीडितमनसोऽसन - तृषा - वेदनापरिगृहीताः । अनुभवन्ति तिर्यज्जीवास्तीक्ष्णं दुःखं नित्यकालम् ॥ २८॥ मनुष्यगति:
गो-महिष्युष्ट्रपशवस्तृणचारिण एवमादयो बहवः । मृत्वा भवन्ति मनुष्या मन्दकषाया नरा ये च ॥२९॥ आर्यानार्या अपि च कुलेष्वधमोत्तमेषूत्पन्नाः । अल्पायुष्काश्च दीर्घायुष्काश्च जीवाः स्वकर्मभिः ||३०|| केचिदन्धबधिरा मूकाः कुब्जाश्च वामनाः पङ्गव: । धनवन्तो गुणवन्तः केऽपि दरिद्रेणाभिभूताः ॥३१॥ लोभमहाग्रहगृहीता केऽपि प्रविशन्ति रणमुखं शूराः । अपरे च सागरवरे वीचीसंघट्टकल्लोले ॥३२॥ केऽत्राटवीमध्ये सार्थवाहाः प्रविशन्ति भयानके । अन्येऽपि कर्षणदिव्यापारशतैः संयुक्ताः ||३३|| देवगतिः
एवं मनुष्यगत्यां सर्वतो ज्ञात्वा दुःखानि । सरागसंयमा अपि च कुर्वन्ति धर्मं बहुविकल्पम् ॥३४॥
Jain Education International
१६३
For Personal & Private Use Only
www.jainelibrary.org