________________
१६४
पउमचरियं पञ्चाणुव्वयजुत्ता, केएत्थ अकामनिज्जराए य । एवंविहा मणुस्सा, मरिऊण लहन्तिदेवत्तं ॥३५॥ केएत्थ भवणवासी, वन्तर-जोइसिय-कप्पवासी य । जोगविसेसेण पुणो, हवन्ति अहमुत्तमा देवा ॥३६॥ एवं चउप्पयारे, संसारे संसरन्ति कम्मवसा । जीवा मोहपरिणया, तं सिवसोक्खं अपावेन्ता ॥३७॥ सुपात्रकुपात्रं दानं, तत्प्रकाराः फलं चःदाणेण वि लभइ नरो, सुमाणुसुत्तं तहेव देवत्तं । जं देइ संजयाणं, चारित्तविसुद्धसीलाणं ॥३८॥ जे नाण-संजमरया, अणन्नदिट्ठी जिइन्दिया धीरा । ते नाम होन्ति पत्तं, समणा सव्वुत्तमा लोए ॥३९॥ सुह-दुक्खेसु य समया, जेसिं माणे तहेव अवमाणे । लाभा-ऽलाभे य समा, ते पत्तं साहवो भणिया ॥४०॥ भावेण य जं दिन्नं, फासुयदाणोसहं मुणिवराणं । तं इन्दियाभिरामं, विउलं पुण्णफलं होइ ॥४१॥ मिच्छदिट्ठीण पुणो, जं दिज्जइ राग-दोसमूढाणं । आरम्भपरिणयाणं, तं चिय अफलं हवइ दाणं ॥४२॥ कूएक्करसजलेणं, अहिसित्ता पायवा बहुवियप्पा । तित्तं च महुर-कडुया, हवन्ति निययाणुभावेणं ॥४३॥ एवमिह भत्तमेयं, सुसीलवन्ताण सीलरहियाणं । दिन्नं अन्नम्मि भवे, सुहमसुहफलावहं होइ ॥४४॥ अप्पसरिसाण दाणं, जं दिज्जइ कामभोगतिसियाणं । तं न हु फलं पयच्छइ, धणियं पि हु उज्जमन्ताणं ॥४५॥ हा ! कट्ठ चिय लोओ, कहयं वेयारिओ कुलिङ्गीहिं । कुग्गन्थकत्थएहि, उम्मग्गपलोट्टजीवेहिं ? ॥४६॥ उवइटुंचिय मंसं, जागं काऊण भुञ्जह न दोसो । इन्दियवसाणुगेहिं, परलोगनियत्तचित्तेहिं ॥४७॥ पञ्चाणुव्रतयुक्ताः केचिदकामनिर्जरया च । एवंविधा मनुष्या मृत्वा लभन्ते देवत्वम् ।।३५।। केचिद्भवनवासिनो व्यन्तर-ज्योतिष्क-कल्पवासिनश्च । योगविशेषेण पुनर्भवन्त्यघमोत्तमा देवाः ॥३६।। एवं चतुःप्रकारे संसारे संसरन्ति कर्मवशाः । जीवा मोहपरिणतास्तं शिवसुखमप्राप्नुवन्तः ॥३७॥ सुपात्रकुपात्रं दानं, तत्प्रकाराः, फलं चदानेनाऽपि लभते नरः सुमनुष्यत्वं तथैव देवत्वम् । यो ददाति संयतेभ्यश्चारित्रविशुद्धशीलेभ्यः ॥३८॥ ये ज्ञानसंयमरता अनन्यदृष्टयो जितेन्द्रया धीराः । ते नाम भवन्ति पात्रं श्रमणा सर्वोत्तमा लोके ॥३९।। सुख-दुःखेषु च समका येषां माने तथापमाने । लाभाऽलाभे च समा ते पात्रं साधवो भणिताः ॥४०॥ भावेन च यद्दत्तं प्रासुकदानौषधं मुनिवरेभ्यः । तदिन्द्रियाभिरामं विपुलं पुण्यफलं भवति ॥४१॥ मिथ्यादृष्टिभ्यः पुन र्यद्दीयते राग-द्वेषमूढेभ्यः । आरम्भपरिणतेभ्यस्तदेवाफलं भवति दानम् ॥४२॥ कूपैकरसजलनाभिषिक्ताः पादपा बहुविकल्पाः । तिक्तं च मधुर-कटुका भवन्ति निजकानुभावेन ॥४३॥ एवमिह भक्तमेतत्सुशीलवद्भयः शीलरहितेभ्यः । दत्तमन्यस्मिन्भवे शुभमशुभफलावहं भवति ॥४४॥ आत्मसदृशेभ्यो दानं यद्दीयते कामभोगतृषितेभ्यः । तं न हु फलं प्रयच्छत्यत्यन्तमपि हूद्यमताम् ॥४५॥ हा ! कष्टमेव लोकः कथकं वितारितः कुलिङ्गिभिः । कुग्रन्थकथयद्भिन्मार्गपर्यस्तजीवैः ? ॥४६॥ उपदिष्टमेव मांसं यागं कृत्वा भुङ्ग्ध्वं न दोषः । इन्द्रियवशानुगैः परलोकनिवृत्तचित्तैः ॥४७॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org